चौसठ योगिनी पूजा विधि (पौराणिक) – chausath yogini puja

चौसठ योगिनी पूजा विधि - chausath yogini puja चौसठ योगिनी पूजा विधि - chausath yogini puja

अनेकानेक वेदियों में से एक वेदी योगिनी की होती है जिसे अग्निकोण में स्थापित किया जाता है। 64 योगिनी कही गयी है और योगिनी मंडल पर चौंसठ योगिनी का पूजन किया जाता है। नीचे चौसठ योगिनी मंडल फोटो भी दिया गया है जिसमें आवाहन-पूजन क्रम भी निर्देशित किया गया है। योगिनी मंडल में आवाहन पूजन वामावर्त्त अर्थात अप्रदक्षिण/अपसव्य क्रम से किया जाता है। चतुःषष्टि योगिनी मंडल में आठ पंक्तियां होती है अतः आठ आवरणों में मंडल पूजा की जाती है। इस आलेख में योगिनी मंडल का पौराणिक आवाहन मंत्र और पूजा विधि दी गयी है।

१. महाकाली – ओं भूर्भुवः स्वः महाकालि इहाऽगच्छ इह तिष्ठ ॥ ओं भूर्भुवः स्वः महाकाल्यै नमः॥

२. महालक्ष्मी – ओं भूर्भुवः स्वः महालक्ष्मि इहाऽगच्छ इह तिष्ठ॥ ओं भूर्भुवः स्वः महालक्ष्यै नमः ॥

३. महासरस्वती – ओं भूर्भुवः स्वः महासरस्वति इहाऽगच्छ इह तिष्ठ॥ ओं भूर्भुवः स्वः महासरस्वत्यै नमः॥

ध्यान

64 योगिनी मंडल - 64 yogini mandal
चतुःषष्टि योगिनी मंडल

प्रथमावरण पूजा

१. गजानना – ओं भूर्भुवः स्वः गजानने इहागच्छ इह तिष्ठ॥ ओं भूर्भुवः स्वः गजाननायै नमः॥

२. सिंहमुखी – ओं भूर्भुवः स्वः सिंहमुखे इहागच्छ इह तिष्ठ॥ ओं भूर्भुवः स्वः सिंहमुख्यै नमः॥

३. गृध्रास्या – ओं भूर्भुवः स्वः गृध्रास्ये इहागच्छ इह तिष्ठ॥ ओं भूर्भुवः स्वः गृध्रास्यायै नमः॥

४. काकतुंडिका ओं भूर्भुवः स्वः काकतुंडिके इहागच्छ इह तिष्ठ॥ ओं भूर्भुवः स्वः काकतुंडिकायै नमः॥

५. उष्ट्रग्रीवा – ओं भूर्भुवः स्वः उष्ट्रग्रीवे इहागच्छ इह तिष्ठ॥ ओं भूर्भुवः स्वः उष्ट्रग्रीवायै नमः॥

६. हयग्रीवा – ओं भूर्भुवः स्वः हयग्रीवे इहागच्छ इह तिष्ठ॥ ओं भूर्भुवः स्वः हयग्रीवायै नमः॥

७. वाराही – ओं भूर्भुवः स्वः वाराहे इहागच्छ इह तिष्ठ ॥ ओं भूर्भुवः स्वः वाराह्यै नमः॥

८. शरभानना – ओं भूर्भुवः स्वः शरभानने इहागच्छ इह तिष्ठ ॥ ओं भूर्भुवः स्वः शरभाननायै नमः॥

द्वितीयावरण पूजन

१. उलूकिका – ओं भूर्भुवः स्वः उलूकिके इहागच्छ इह तिष्ठ ॥ ओं भूर्भुवः स्वः उलूकिकायै नमः॥

२. शिवारावा – ओं भूर्भुवः स्वः शिवारावे इहागच्छ इह तिष्ठ॥ ओं भूर्भुवः स्वः शिवारावायै नमः॥

३. मयूरी – ओं भूर्भुवः स्वः मयूरे इहागच्छ इह तिष्ठ। ओं भूर्भुवः स्वः मयूर्यै नमः॥

४. विकटानना – ओं भूर्भुवः स्वः विकटानने इहागच्छ इह तिष्ठ॥ ओं भूर्भुवः स्वः विकटाननायै नमः॥

५. अष्टवक्त्रा – ओं भूर्भुवः स्वः अष्टवक्त्रे इहागच्छ इह तिष्ठ॥ ओं भूर्भुवः स्वः अष्टवक्त्र्यै नमः॥

६. कोटराक्षी – ओं भूर्भुवः स्वः कोटराक्षे इहागच्छ इह तिष्ठ॥ ओं भूर्भुवः स्वः कोटराक्ष्यै नमः॥

७. कुब्जा – ओं भूर्भुवः स्वः कुब्जे इहागच्छ इह तिष्ठ॥ ओं भूर्भुवः स्वः कुब्जायै नमः॥

८. विकटलोचना – ओं भूर्भुवः स्वः विकटलोचने इहागच्छ इह तिष्ठ॥ ओं भूर्भुवः स्वः विकटलोचनायै नमः ॥

तृतीयावरण पूजा

१. शुष्कोदरी – ओं भूर्भुवः स्वः शुष्कोदरे इहागच्छ इह तिष्ठ ॥ ओं भूर्भुवः स्वः शुष्कोदर्यै नमः॥

२. ललज्जिह्वा – ओं भूर्भुवः स्वः ललज्जिह्वे इहागच्छ इह तिष्ठ॥ ओं भूर्भुवः स्वः ललज्जिह्वायै नमः॥

३. श्वदंष्ट्रा – ओं भूर्भुवः स्वः श्वदंष्ट्रे इहागच्छ इह तिष्ठ॥ ओं भूर्भुवः स्वः श्वदंष्ट्रायै नमः ॥

४. वानरानना – ओं भूर्भुवः स्वः वानरानने इहागच्छ इह तिष्ठ॥ ओं भूर्भुवः स्वः वानराननायै नमः॥

५. ऋक्षाक्षी – ओं भूर्भुवः स्वः ऋक्षाक्षे इहागच्छ इह तिष्ठ ॥ ओं भूर्भुवः स्वः ऋक्षाक्ष्यै नमः ॥

६. केकराक्षी – ओं भूर्भुवः स्वः केकराक्षे इहागच्छ इह तिष्ठ॥ ओं भूर्भुवः स्वः केकराक्ष्यै नमः॥

७. बृहत्तुण्डा – ओं भूर्भुवः स्वः बृहत्तुण्डे इहागच्छ इह तिष्ठ॥ ओं भूर्भुवः स्वः बृहत्तुण्डायै नमः॥

८. सुराप्रिया – ओं भूर्भुवः स्वः सुराप्रिये इहागच्छ इह तिष्ठ॥ ओं भूर्भुवः स्वः सुराप्रियायै नमः॥

चतुर्थावरण पूजा

१. चौरिका – ओं भूर्भुवः स्वः कौमारि इहागच्छ इह तिष्ठ। ओं भूर्भुवः स्वः चौरिकायै नमः॥

२. चण्डी – ओं भूर्भुवः स्वः चण्डे इहागच्छ इह तिष्ठ॥ ओं भूर्भुवः स्वः चण्ड्यै नमः॥

३. वाराही – ओं भूर्भुवः स्वः वाराहि इहागच्छ इह तिष्ठ ॥ ओं भूर्भुवः स्वः वाराह्यै नमः ॥

४. मुण्डधारिणी – ओं भूर्भुवः स्वः मुण्डधारिणि इहागच्छ इह तिष्ठ ॥ ओं भूर्भुवः स्वः मुण्डधारिण्यै नमः ॥

५. भैरवी – ओं भूर्भुवः स्वः भैरवि इहागच्छ इह तिष्ठ॥ ओं भूर्भुवः स्वः भैरव्यै नमः ॥

६. वीरा – ओं भूर्भुवः स्वः वीरे इहागच्छ इह तिष्ठ ॥ ओं भूर्भुवः स्वः वीरायै नमः॥

भयङ्करी – ओं भूर्भुवः स्वः भयङ्करि इहागच्छ इह तिष्ठ॥ ओं भूर्भुवः स्वः भयङ्कर्यै नमः॥

८. वज्रधारिणी – ओं भूर्भुवः स्वः वज्रधारिणि इहागच्छ इह तिष्ठ ॥ ओं भूर्भुवः स्वः वज्रधारिण्यै नमः ॥

पञ्चमावरण पूजा

१. क्रोधा – ओं भूर्भुवः स्वः क्रोधे इहागच्छ इह तिष्ठ॥ ओं भूर्भुवः स्वः क्रोधायै नमः॥

२. दुर्मुखी – ओं भूर्भुवः स्वः दुर्मुखि इहागच्छ इह तिष्ठ ॥ ओं भूर्भुवः स्वः दुर्मुख्यै नमः ॥

३. प्रेतवाहिनी – ओं भूर्भुवः स्वः प्रेतवाहिनि इहागच्छ इह तिष्ठ ॥ ओं भूर्भुवः स्वः प्रेतवाहिन्यै नमः॥

४. कर्का – ओं भूर्भुवः स्वः कर्के इहागच्छ इह तिष्ठ ॥ ओं भूर्भुवः स्वः कर्कायै नमः॥

५. दीर्घलम्बोष्ठी – ओं भूर्भुवः स्वः दीर्घलम्बोष्ठि इहागच्छ इह तिष्ठ॥ ओं भूर्भुवः स्वः दीर्घलम्बोष्ठयै नमः॥

६. मालिनी – ओं भूर्भुवः स्वः मालिनि इहागच्छ इह तिष्ठ॥ ओं भूर्भुवः स्वः मालिन्यै नमः॥

७. मन्त्रयोगिनी – ओं भूर्भुवः स्वः मन्त्रयोगिनि इहागच्छ इह तिष्ठ ॥ ओं भूर्भुवः स्वः मन्त्रयोगिन्यै नमः॥

८. कालमोहिनी – ओं भूर्भुवः स्वः कालाग्निमोहिनि इहागच्छ इह तिष्ठ ॥ ओं भूर्भुवः स्वः कालाग्निमोहिन्यै नमः॥

षष्ठावरण पूजा

१. मोहिनी – ओं भूर्भुवः स्वः मोहिनि इहागच्छ इह तिष्ठ ॥ ओं भूर्भुवः स्वः मोहिन्यै नमः॥

२. चक्रा – ओं भूर्भुवः स्वः चक्रे इहागच्छ इह तिष्ठ ॥ ओं भूर्भुवः स्वः चक्रायै नमः॥

३. कुण्डलिनी – ओं भूर्भुवः स्वः कुण्डलिनि इहागच्छ इह तिष्ठ॥ ओं भूर्भुवः स्वः कुण्डलिन्यै नमः॥

५. कौबेरी – ओं भूर्भुवः स्वः कौबेरि इहागच्छ इह तिष्ठ ॥ ओं भूर्भुवः स्वः कौबेर्यै नमः॥

६. यमदूती – ओं भूर्भुवः स्वः यमदूति इहागच्छ इह तिष्ठ ॥ ओं भूर्भुवः स्वः यमदूत्यै नमः॥

७. करालिनी – ओं भूर्भुवः स्वः करालिनि इहागच्छ इह तिष्ठ ॥ ओं भूर्भुवः स्वः करालिन्यै नमः॥

८. कौशिकी – ओं भूर्भुवः स्वः कौशिकि इहागच्छ इह तिष्ठ ॥ ओं भूर्भुवः स्वः कौशिक्यै नमः ॥

सप्तमावरण पूजा

१. यक्षिणी – ओं भूर्भुवः स्वः यक्षिणि इहागच्छ इह तिष्ठ॥ ओं भूर्भुवः स्वः यक्षण्यै नमः॥

२. भक्षिणी – ओं भूर्भुवः स्वः भक्षिणि इहागच्छ इह तिष्ठ॥ ओं भूर्भुवः स्वः भक्षिण्यै नमः॥

३. कौमारी – ओं भूर्भुवः स्वः कौमारि इहागच्छ इह तिष्ठ॥ ओं भूर्भुवः स्वः कौमार्यै नमः॥

४. मन्त्रवाहिनी – ओं भूर्भुवः स्वः मन्त्रवाहिनि इहागच्छ इह तिष्ठ ॥ ओं भूर्भुवः स्वः मन्त्रवाहिन्यै नमः॥

६. कार्मुकी – ओं भूर्भुवः स्वः कार्मुकि इहागच्छ इह तिष्ठ॥ ओं भूर्भुवः स्वः कार्मुक्यै नमः ॥

७. व्याघ्री – ओं भूर्भुवः स्वः व्याघ्रि इहागच्छ इह तिष्ठ॥ ओं भूर्भुवः स्वः व्याघ्र्यै नमः ॥

८. महाराक्षसी – ओं भूर्भुवः स्वः महाराक्षसि इहागच्छ इह तिष्ठ॥ ओं भूर्भुवः स्वः महाराक्षस्यै नमः ॥

अष्टमावरण पूजा

१. प्रेतभक्षिणी – ओं भूर्भुवः स्वः प्रेतभक्षिणि इहागच्छ इह तिष्ठ॥ ओं भूर्भुवः स्वः प्रेतभक्षिण्यै नमः ॥

२. धूर्जटी – ओं भूर्भुवः स्वः धूर्जटि इहागच्छ इह तिष्ठ॥ ओं भूर्भुवः स्वः धूर्जट्यै नमः ॥

४. घोररूपा – ओं भूर्भुवः स्वः घोररूपे इहागच्छ इह तिष्ठ॥ ओं भूर्भुवः स्वः घोररूपायै नमः ॥

५. कपालिका – ओं भूर्भुवः स्वः कपालिके इहागच्छ इह तिष्ठ॥ ओं भूर्भुवः स्वः कपालिकायै नमः।।

६. निकला – ओं भूर्भुवः स्वः निकले इहागच्छ इह तिष्ठ॥ ओं भूर्भुवः स्वः निकलायै नमः॥

७. अमला – ओं भूर्भुवः स्वः अमले इहागच्छ इह तिष्ठ॥ ओं भूर्भुवः स्वः अमलायै नमः ॥

८. सिद्धिप्रदा – ओं भूर्भुवः स्वः सिद्धिप्रदे इहागच्छ इह तिष्ठ॥ ओं भूर्भुवः स्वः सिद्धिप्रदायै नमः ॥

प्राणप्रतिष्ठा (अक्षत पुष्प से प्राण-प्रतिष्ठा करें) :

  • जल : एतानि पाद्यार्घाचमनीयस्नानीयपुनराचमनीयानि ओं भूर्भुवः स्वः महाकाली-महालक्ष्मी-महासरस्वती सहिताः गजाननादि चतुष्षष्टि योगिनीभ्यो नमः॥
  • गंध (चंदन) : इदं गन्धं ओं भूर्भुवः स्वः महाकाली-महालक्ष्मी-महासरस्वती सहिताः गजाननादि चतुष्षष्टि योगिनीभ्यो नमः॥
  • सिंदूर : इदं सिन्दूरं ओं भूर्भुवः स्वः महाकाली-महालक्ष्मी-महासरस्वती सहिताः गजाननादि चतुष्षष्टि योगिनीभ्यो नमः॥
  • पुष्प : इदं पुष्पं ओं भूर्भुवः स्वः महाकाली-महालक्ष्मी-महासरस्वती सहिताः गजाननादि चतुष्षष्टि योगिनीभ्यो नमः॥
  • अक्षत : इदं अक्षतं ओं भूर्भुवः स्वः महाकाली-महालक्ष्मी-महासरस्वती सहिताः गजाननादि चतुष्षष्टि योगिनीभ्यो नमः॥
  • धूप : एष धूपः ओं भूर्भुवः स्वः महाकाली-महालक्ष्मी-महासरस्वती सहिताः गजाननादि चतुष्षष्टि योगिनीभ्यो नमः॥
  • दीप : एष दीपः ओं भूर्भुवः स्वः महाकाली-महालक्ष्मी-महासरस्वती सहिताः गजाननादि चतुष्षष्टि योगिनीभ्यो नमः॥
  • नैवेद्य : इदं नैवेद्यं ओं भूर्भुवः स्वः महाकाली-महालक्ष्मी-महासरस्वती सहिताः गजाननादि चतुष्षष्टि योगिनीभ्यो नमः॥
  • जल : इदमाचमनीयं पुनराचमनीयं ओं भूर्भुवः स्वः महाकाली-महालक्ष्मी-महासरस्वती सहिताः गजाननादि चतुष्षष्टि योगिनीभ्यो नमः॥
  • पुष्पाञ्जलि : एष पुष्पाञ्जलिः ओं भूर्भुवः स्वः महाकाली-महालक्ष्मी-महासरस्वती सहिताः गजाननादि चतुष्षष्टि योगिनीभ्यो नमः॥

प्रार्थना

कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।

Leave a Reply

Your email address will not be published. Required fields are marked *