१०. अष्टवसु (वायु-सोम मध्यभद्र) : वायुसोमान्तरालेऽष्टवसूनावाहयामि च ।.ओं भूर्भुवः स्वः वसव इहागच्छत तिष्ठत । पूजयामि संस्मरामि नमामि सुखदा हि नः॥ ओं भूर्भुवः स्वः अष्टवसवः इहागच्छत इह तिष्ठत। ओं भूर्भुवः स्वः अष्टवसुभ्यो नमः॥
११. एकादशरुद्र (सोम-ईशान मध्यभद्र) : सोमेशानान्तराले च रुद्रानावाहयामि च । ओं भूर्भुवः स्वः रुद्रा इहागच्छत तिष्ठत । पूजयामि संस्मरामि नमामि सुखदा हि नः॥ ओं भूर्भुवः स्वः एकादशरुद्रेभ्यो नमः॥
१२. द्वादशादित्य (ईशानेन्द्र मध्यभद्र) : ईशानपूर्वयोर्मध्ये आदित्यानाह्वयामि च । ओं भूर्भुवः स्व आदित्या इहागच्छत तिष्ठत ॥ ओं भूर्भुवः स्वः द्वादशादित्याः इहागच्छत इह तिष्ठत॥ ओं भूर्भुवः स्वः द्वादशादित्येभ्यो नमः॥
१३. अश्विनी (इन्द्राग्नी मध्यभद्र) : इन्द्राग्न्यान्तरभागेऽश्विकुमारावाह्वयामि च । ओं भूर्भुवः स्वः अश्विनाविहागच्छतं तिष्ठतम् । पूजयामि संस्मरामि नमामि सुखदौ हि नः ॥ ओं भूर्भुवः स्वः अश्विनौ इहागच्छतं इह तिष्ठतं । ओं भूर्भुवः स्वः अश्विभ्यां नमः॥
१४. सपैत्रिक विश्वेदेव (अग्नि-यम मध्यभद्र) : ओमग्नियमयोर्मध्ये विश्वेदेवान् सपितृकान् ।आह्वयामि भूर्भुवः स्वः पितरस्तिष्ठताऽत्र च । पूजयामि संस्मरामि नमामि सुखदा हि नः ॥ ओं भूर्भुवः स्वः सपैत्रिकविश्वेदेवाः इहागच्छत इह तिष्ठत॥ ओं भूर्भुवः स्वः सपैतृकविश्वेभ्यो देवेभ्यो नमः॥
१५. सप्तयक्ष (यम-निर्ऋति मध्यभद्र) : यमनैर्ऋतयोर्मध्ये यक्षानावाहयामि च । ओं भूर्भुवः स्वः यक्षाः समागच्छत तिष्ठत । पूजयामि संस्मरामि नमामि सुखदा हि नः ॥ ओं भूर्भुवः स्वः सप्तयक्षाः इहागच्छत इह तिष्ठत । ओं भूर्भुवः स्वः सप्तयक्षेभ्यो नमः॥
१६. भूत–अष्टकुलनाग (निर्ऋति-वरुण मध्यभद्र) : नैर्ऋतिवरुणान्तर्भ्वां भूतनागानाह्वयामि च । ओं भूर्भुवः स्वः भूता इहागच्छत तिष्ठत । पूजयामि संस्मरामि नमामि सुखदा हि नः॥ ओं भूर्भुवः स्वः भूता इहागच्छत इह तिष्ठत। ओं भूर्भुवः स्वः भूतेभ्यो नमः॥ (तत्रैव) भूर्भुवः स्वः सर्पानाह्वयामि तिष्ठत । ओं पूजयामि संस्मरामि नमामि सुखदा हि नः पूजयामि संस्मरामि नमामि सुखदा हि नः ॥ ओं भूर्भुवः स्वः अष्टकुलनागाः इहागच्छत इह तिष्ठत। ओं भूर्भुवः स्वः अष्टकुलनागेभ्यो नमः॥
१७. गन्धर्वाप्सरा (वरुण-वायु मध्यभद्र) – वरुणवाय्वन्तरे च गन्धर्वाप्सरसस्तथा । भूर्भुवः स्वश्चार्चयामि स्मरामि च नमामि च ॥
(तत्रैव) भूर्भुवः स्वश्चाप्सरसश्चापि तिष्ठत । पूजयामि संस्मरामि नमामि सुखदा हि नः ॥ ओं पुञ्जिकस्थली क्रतुस्थली चाप्सरसौ यक्ष्णवः ॥ ओं भूर्भुवः स्वः गन्धर्वाप्सराः इहागच्छत इह तिष्ठत। ओं भूर्भुवः स्वः गन्धर्वाऽप्सरोभ्यो नमः॥
१८. स्कन्द (ब्रह्म-सोम मध्य वापी) : ब्रह्मसोमयोर्मध्ये स्कन्दं शूलं च नन्दिनम् । भूर्भुवः स्वः आह्वयामि स्मरामि च नमामि च । पूजयामि इह स्थाने समागच्छत तिष्ठत। नन्दीश्वराय शूलाय महाकालाय वो नमः ॥ ओं भूर्भुवः स्वः स्कन्द इहागच्छ इह तिष्ठ। ओं भूर्भुवः स्वः स्कन्दाय नमः॥
१९. वृषभ (तदुत्तर) : ओं भूर्भुवः स्वः वृषभ इहागच्छ इह तिष्ठ। ओं भूर्भुवः स्वः वृषभाय नमः॥
२०. शूल (तदुत्तर) : ओं भूर्भुवः स्वः शूल इहागच्छ इह तिष्ठ। ओं भूर्भुवः स्वः शूलाय नमः॥
२१. महाकाल (तदुत्तर) : ओं भूर्भुवः स्वः महाकाल इहागच्छ इह तिष्ठ। ओं भूर्भुवः स्वः महाकालाय नमः॥
२२. दक्षादिसप्तगण (ब्रह्म-ईशान मध्यश्रृंखला) : ओं ब्रह्मेशानान्तराले च सप्तप्रजापतीन् शुभान् । भूर्भुवः स्वः प्रजेशाना इहागच्छत तिष्ठत । पूजयामि संस्मरामि नमामि सुखदा हि नः ॥ ओं भूर्भुवः स्वः दक्षादिसप्तगणाः इहागच्छत इह तिष्ठत। ओं भूर्भुवः स्वः दक्षादिसप्तगणेभ्यो नमः॥
२३. दुर्गा (ब्रह्म-इन्द्र मध्यवापी) : ओं ब्रह्मेन्द्रयोर्मध्यभागे दुर्गे चागच्छ तिष्ठ च । भूर्भुवः स्वः दुर्गामाह्वयामि नौम्यर्चयामि च ॥ ओं भूर्भुवः स्वः दुर्गे इहाऽगच्छ इह तिष्ठ । ओं भूर्भुवः स्वः दुर्गायै नमः॥
२४. विष्णु (तत्पूर्व) : ओं दुर्गापूर्वे भूर्भुवः स्वः विष्णुमावाहयामि च । पूजयामि संस्मरामि नौम्यागच्छ च तिष्ठ च ॥ ओं भूर्भुवः स्वः विष्णो इहागच्छ इह तिष्ठ। ओं भूर्भुवः स्वः विष्णवे नमः॥
२५. स्वधा (ब्रह्म-अग्नि मध्यश्रृंखला) : ओं ब्रह्माग्न्योर्मध्यके पितॄनाह्वयामि च तिष्ठत । भूर्भुवः स्वः पितरश्चागच्छतार्चयामि च ॥ ओं भूर्भुवः स्वः स्वधे इहागच्छ इह तिष्ठ। ओं भूर्भुवः स्वः स्वधायै नमः॥
२६. मृत्युरोग (ब्रह्म-यम मध्यवापी) : ओं ब्रह्मयमयोर्मध्ये च मृत्युरोगान् ह्वयामि च । पूजयामि संस्मरामि नौम्यागच्छत तिष्ठत॥ ओं भूर्भुवः स्वः मृत्युरोगाः इहागच्छत इह तिष्ठत। ओं भूर्भुवः स्वः मृत्युरोगेभ्यो नमः॥
२७. गणपति (ब्रह्म-निर्ऋति मध्यश्रृंखला) : ओं ब्रह्मनिर्ऋत्यन्तराले गणेशं चाह्वयामि च । भूर्भुवः स्वः गणेश इहागच्छ च तिष्ठ च । पूजयामि संस्मरामि नमामि सुखदो भव ॥ ओं भूर्भुवः स्वः गणपते इहागच्छ इह तिष्ठ । ओं भूर्भुवः स्वः गणपतये नमः ॥
२८. अप (ब्रह्म-वरुण मध्यवापी) : ओं ब्रह्मवरुणयोर्मध्ये अपश्चाह्वयामि च । भूर्भुवः स्वः आप इहागच्छत तिष्ठत । पूजयामि संस्मरामि नमामि सुखदा हि नः ॥ ओं भूर्भुवः स्वः अद्भ्यः इहागच्छत इह तिष्ठत। ओं भूर्भुवः स्वः अद्भ्यो नमः ॥
२९. मरुत (ब्रह्म-वायु मध्यश्रृंखला) : ओं ब्रह्मवायव्यन्तराले च मरुत आह्वयामि च । भूर्भुवः स्वः मरुताः इहागच्छत तिष्ठत । पूजयामि संस्मरामि नमामि सुखदा हि नः ॥ ओं भूर्भुवः स्वः मरुताः इहागच्छत इह तिष्ठत। ओं भूर्भुवः स्वः मरुद्भ्यो नमः ॥
३०. पृथिवी (ब्रह्मपादमूल) : ओं ब्रह्मपादे पृथिवीमावाहयामि नमामि च । भूर्भुवः स्वः पृथिवी इहागच्छ च तिष्ठ च । पूजयामि संस्मरामि नमामि सुखदा भव॥ ओं भूर्भुवः स्वः पृथिवि इहागच्छ इह तिष्ठ। ओं भूर्भुवः स्वः पृथिव्यै नमः॥
३१. गङ्गादिनदी (तदुत्तर) : ओं तत्रैव सप्तनद्यश्च इहागच्छत तिष्ठत । भूर्भुवः स्वश्च गंगाद्याः पूजयामि नमामि च । गंगे च यमुने सरस्वति शतद्रुतापिके । उष्णाऽसिक्नी सप्तनदीः स्मरामि च नमो नमः ॥ ओं भूर्भुवः स्वः गङ्गादिनद्यः इहागच्छत इह तिष्ठत। ओं भूर्भुवः स्वः गङ्गादिनदीभ्यो नमः ॥
३२. सप्तसागर (तदुत्तर) : ओं तत्रैव सप्तवार्धींश्च आह्वयामि नमामि च । भूर्भुवः स्वः सागराश्च समागच्छत तिष्ठत । पूजयामि संस्मरामि तृप्तिदाः सुखदा हि नः ॥ ओं भूर्भुवः स्वः सप्तसागराः इहागच्छत इह तिष्ठत। ओं भूर्भुवः स्वः सप्तसागरेभ्यो नमः॥
३३. मेरु (कर्णिकापरिधि) : ओं तदूर्ध्वे मेरुमाह्वयाम्यागच्छ चात्र तिष्ठ च । भूर्भुवः स्वश्च मेरो त्वां नौमि मे सुखदो भव ॥ ओं भूर्भुवः स्वः मेरो इहागच्छ इह तिष्ठ। ओं भूर्भुवः स्वः मेरवे नमः॥
३४. गदा (श्वेतपरिधि उत्तर) : ओं अथ वै मण्डलाद् बाह्ये सोमादिसन्निधौ क्रमात् । उत्तरे तु गदामावाहयामि स्थापयामि च । भूर्भुवः स्वश्च गदे इहागच्छ च तिष्ठ च ॥ ओं भूर्भुवः स्वः गदे इहागच्छ इह तिष्ठ। ओं भूर्भुवः स्वः गदायै नमः॥
३५. त्रिशूल (ईशानकोण) : ओं ईशान्यां तु शूलमावाहयामि स्थापयामि च । भूर्भुवः स्वश्च शूलक इहागच्छ च तिष्ठ च ॥ ओं भूर्भुवः स्वः त्रिशूल इहागच्छ इह तिष्ठ। ओं भूर्भुवः स्वः त्रिशूलाय नमः॥
३६. वज्र (पूर्व) : ओं पूर्वे वज्रमाह्वयामि स्थापयामि नमामि च । भूर्भुवः स्वश्च वज्र त्वमिहागच्छ च तिष्ठ च ॥ ओं भूर्भुवः स्वः वज्र इहागच्छ इह तिष्ठ। ओं भूर्भुवः स्वः वज्राय नमः॥
३७. शक्ति (अग्निकोण) : ओं आग्नेय्यां शक्तिमावाहयामि संस्थापयामि च । पूजयामि संस्मरामि नमामि सुखदा हि नः ॥ ओं भूर्भुवः स्वः शक्ति इहागच्छ इह तिष्ठ। ओं भूर्भुवः स्वः शक्तये नमः॥
३८. दण्ड (दक्षिण) : ओं दक्षिणस्यां दण्डमावाहयामि स्थापयामि च । पूजयामि संस्मरामि नमामि सुखदा हि नः ॥ ओं भूर्भुवः स्वः दण्ड इहागच्छ इह तिष्ठ। ओं भूर्भुवः स्वः दण्डाय नमः॥
३९. खड्ग (नैर्ऋत्यकोण) : ओं नैर्ऋत्यां खण्डहेतिं चावाहयामि नमामि च । पूजयामि संस्मरामि नमामि सुखदा हि नः ॥ ओं भूर्भुवः स्वः खड्ग इहागच्छ इह तिष्ठ। ओं भूर्भुवः स्वः खड्गाय नमः॥
४०. पाश (पश्चिम) : ओं पश्चिमे पाशमावाहयामि संस्थापयामि च । पूजयामि संस्मरामि नमामि सुखदा हि नः॥ ओं भूर्भुवः स्वः पाश इहागच्छ इह तिष्ठ। ओं भूर्भुवः स्वः पाशाय नमः॥
४१. अङ्कुश (वायव्यकोण) : ओं वायव्यामंकुशमावाहयामि स्थापयामि च । पूजयामि संस्मरामि नमामि सुखदा हि नः ॥ ओं भूर्भुवः स्वः अङ्कुश इहागच्छ इह तिष्ठ। ओं भूर्भुवः स्वः अङ्कुशाय नमः॥
४२. गौतम (रक्तपरिधि उत्तर) : ओं तद्बाह्ये चोत्तरे गौतममाह्वयामि नौमि च ॥ ईशान्यां भारद्वाजं चाह्वयामि प्रणमामि च ॥ विश्वामित्रं च पूर्वस्यामाह्वयामि नमामि च ॥ आग्नेय्यां कश्यपमावाहयामि प्रणमामि च ॥ दक्षिणे जमदग्निं चावाहयामि नमामि च ॥ नैर्ऋत्यां च वशिष्ठं चावाहयामि नमामि च ॥ पश्चिमेऽत्रिमाह्वयामि पूजयामि नमामि च ॥वायव्यां चारुन्धतीमाह्वयामि प्रणमामि च ॥ ओं भूर्भुवः स्वः गौतम इहागच्छ इह तिष्ठ। ओं भूर्भुवः स्वः गौतमाय नमः॥
४३. भरद्वाज (ईशानकोण) : ओं भूर्भुवः स्वः भरद्वाज इहागच्छ इह तिष्ठ। ओं भूर्भुवः स्वः भरद्वाज नमः॥
४४. विश्वामित्र (पूर्व) : ओं भूर्भुवः स्वः विश्वामित्र इहागच्छ इह तिष्ठ। ओं भूर्भुवः स्वः विश्वमित्राय नमः॥
४५. कश्यप (अग्निकोण) : ओं भूर्भुवः स्वः कश्यप इहागच्छ इह तिष्ठ। ओं भूर्भुवः स्वः कश्यपाय नमः॥
४६. जमदग्नि (दक्षिण) : ओं भूर्भुवः स्वः जमदग्नि इहागच्छ इह तिष्ठ। ओं भूर्भुवः स्वः जमदग्नये नमः॥
४७. वशिष्ठ (नैर्ऋत्यकोण) : ओं भूर्भुवः स्वः वशिष्ठ इहागच्छ इह तिष्ठ। ओं भूर्भुवः स्वः वशिष्ठाय नमः॥
४८. अत्रि (पश्चिम) : ओं भूर्भुवः स्वः अत्रि इहागच्छ इह तिष्ठ। ओं भूर्भुवः स्वः अत्रये नमः॥
४९. अरुन्धती (वायव्यकोण) : ओं भूर्भुवः स्वः अरुन्धति इहागच्छ इह तिष्ठ। ओं भूर्भुवः स्वः अरुन्धत्यै नमः॥
५०. ऐन्द्री (कृष्णपरिधि पूर्व) : पूर्वे चैन्द्र्यै नमश्चाग्नौ कुमार्यै तु नमो नमः ॥ दक्षे ब्राह्म्यै नमो वाराह्यै नैर्ऋत्यां नमो नमः ॥ पश्चिमायां चामुण्डायै वैष्णव्यै वायुके नमः ॥ माहेश्वर्यै चोत्तरे चेशाने वैनायकीश्रियै ॥ नमः प्रपूजयामि संस्मरामि सुखदा हि नः ॥ ओं भूर्भुवः स्वः ऐन्द्रि इहागच्छ इह तिष्ठ। ओं भूर्भुवः स्वः ऐन्द्रयै नमः॥
५१. कौमारी (अग्निकोण) : ओं भूर्भुवः स्वः कौमारि इहागच्छ इह तिष्ठ। ओं भूर्भुवः स्वः कौमार्यै नमः॥
५२. ब्राह्मी (दक्षिण) : ओं भूर्भुवः स्वः ब्राह्मि इहागच्छ इह तिष्ठ। ओं भूर्भुवः स्वः ब्राह्म्यै नमः॥
५३. वाराही (नैर्ऋत्यकोण) : ओं भूर्भुवः स्वः वाराहि इहागच्छ इह तिष्ठ। ओं भूर्भुवः स्वः वाराह्यै नमः॥
५४. चामुण्डा (पश्चिम) : ओं भूर्भुवः स्वः चामुण्डे इहागच्छ इह तिष्ठ। ओं भूर्भुवः स्वः चामुण्डायै नमः॥
५५. वैष्णवी (वायव्यकोण) : ओं भूर्भुवः स्वः वैष्णवि इहागच्छ इह तिष्ठ। ओं भूर्भुवः स्वः वैष्णव्यै नमः॥
५६. माहेश्वरी (उत्तर) : ओं भूर्भुवः स्वः माहेश्वरि इहागच्छ इह तिष्ठ। ओं भूर्भुवः स्वः माहेश्वर्यै नमः॥
५७. वैनायकी (ईशानकोण) : ओं भूर्भुवः स्वः वैनायकि इहागच्छ इह तिष्ठ। ओं भूर्भुवः स्वः वैनायक्यै नमः॥
प्राणप्रतिष्ठा – ओं ब्रह्माद्यारभ्य वैनायकी पर्यंत देवताः इहागच्छत सर्वतोभद्रोपरि तिष्ठत ॥
सर्वतोभद्र मंडल पूजन मंत्र :
एकतंत्र पूजा नाममंत्र – ओं भूर्भुवः स्वः सर्वतोभद्रस्थ ब्रह्मादि देवताभ्यो नमः॥
- जल : एतानि पाद्यार्घाचमनीयस्नानीयपुनराचमनीयानि ओं भूर्भुवः स्वः सर्वतोभद्रस्थ ब्रह्मादि देवताभ्यो नमः॥
- गंध (चंदन) : इदं गन्धं ओं भूर्भुवः स्वः सर्वतोभद्रस्थ ब्रह्मादि देवताभ्यो नमः॥
- पुष्प : इदं पुष्पं ओं भूर्भुवः स्वः सर्वतोभद्रस्थ ब्रह्मादि देवताभ्यो नमः॥
- अक्षत : इदं अक्षतं ओं भूर्भुवः स्वः सर्वतोभद्रस्थ ब्रह्मादि देवताभ्यो नमः॥
- धूप : एष धूपः ओं भूर्भुवः स्वः सर्वतोभद्रस्थ ब्रह्मादि देवताभ्यो नमः॥
- दीप : एष दीपः ओं भूर्भुवः स्वः सर्वतोभद्रस्थ ब्रह्मादि देवताभ्यो नमः॥
- नैवेद्य : इदं नैवेद्यं ओं भूर्भुवः स्वः सर्वतोभद्रस्थ ब्रह्मादि देवताभ्यो नमः॥
- जल : इदमाचमनीयं पुनराचमनीयं ओं भूर्भुवः स्वः सर्वतोभद्रस्थ ब्रह्मादि देवताभ्यो नमः॥
- पुष्पाञ्जलि : एष पुष्पाञ्जलिः ओं भूर्भुवः स्वः सर्वतोभद्रस्थ ब्रह्मादि देवताभ्यो नमः॥
सर्वतोभद्र मंडल पूजन मंत्र pdf Download
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।









