81 पद वास्तु मंडल पूजन मंत्र (पौराणिक) – vastu mandal pujan

वास्तु मंडल पूजन मंत्र (पौराणिक) - vastu mandal puja वास्तु मंडल पूजन मंत्र (पौराणिक) - vastu mandal puja

१२. गृहक्षत : ततः पश्चे गृहक्षतं ध्यात्वा चावाहयामि च । ओं अक्षन्नमीमदंतह्यवप्रिया अधूषत । ओं भूर्भुवः स्वः गृहक्षत नमश्चागच्छ तिष्ठ च। ओं भूर्भुवः स्वः गृहक्षताय नमः ॥

१३. यम : ततः पश्चे यमं ध्यात्वा चावाहयामि ते नमः । ते यमाय पितृमते स्वधा धर्माय ते नमः । ओं भूर्भुवः स्वः यमश्चेहागच्छ च तिष्ठ च । ओं भूर्भुवः स्वः यमाय नमः ॥

१४. गन्धर्व : ततः पश्चिमे गन्धर्वं ध्यात्वा चावाहयामि च । गन्धर्व त्वां विश्वावसुः परिदधातु भूतये । ओं भूर्भुवः स्वः गन्धर्व नमश्चागच्छ तिष्ठ च। ओं भूर्भुवः स्वः गन्धर्वाय नमः ॥

१५. भृङ्गराज : तत्पश्चे भृंगराजं च ध्यात्वा चावाहयामि च। भृंगराजाय च नमः सूरिणे च सरोमते । ओं भूर्भुवः स्वः भृंगराज इहागच्छ च तिष्ठ च। ओं भूर्भुवः स्वः भृंगराजाय नमः ॥

१६. मृग : ततः पश्चे मृगं ध्यात्वा चावाहयामि ते नमः । विशत्रुं कुरु मृगराट् दुर्गेऽपि सहदो भव । ओं भूर्भुवः स्वः मृगाऽत्र समागच्छ च तिष्ठ च। ओं भूर्भुवः स्वः मृगाय नमः ॥

१७. पितृ : तत्पश्चे नैर्ऋतकोणे पितॄनावाहयामि च । पितृभ्यश्च नमः सर्वपितॄन् समभिधीमहि । ओं भूर्भुवः स्वः पितर इहागच्छत तिष्ठत। ओं भूर्भुवः स्वः पित्रे नमः ॥

१८. नन्दि : तदुत्तरे द्वारपं नन्दिनं चावाहयामि च । बहुरक्षाधर नन्दिन् नमस्तेऽस्तु प्ररक्षय । ओं भूर्भुवः स्वः नन्दिँस्त्वमिहागच्छ च तिष्ठ च। ओं भूर्भुवः स्वः नन्दिने नमः ॥

१९. सुग्रीव : तदुत्तरे सुग्रीवकं ध्यात्वा चावाहयामि च । सुग्रीवाय नमो रुद्रोपाश्रिताय गणाय ते । ओं भूर्भुवः स्वः सुग्रीव इहागच्छ च तिष्ठ च। ओं भूर्भुवः स्वः सुग्रीवाय नमः ॥

२०. पुष्पदन्त : तदुत्तरे पुष्पदन्तं ध्यात्वा चावाहयामि च । शंभुसामविधात्रे ते पुष्पदन्ताय वै नमः । ओं भूर्भुवः स्वः पुष्पदन्त इहागच्छ च तिष्ठ च। ओं भूर्भुवः स्वः पुष्पदन्ताय नमः ॥

२१. वरुण : तदुत्तरे च वरुणं ध्यात्वा चावाहयामि च । रसेशाय नमो मिष्टहव्यवासाय द्युमते । ओं भूर्भुवः स्वः वरुण इहागच्छ च तिष्ठ च। ओं भूर्भुवः स्वः वरुणाय नमः ॥

२२. असुर : तदुत्तरेऽसुरं ध्यात्वा चावाहयामि ते नमः । ओं भूर्भुवः स्वश्च असुर इहागच्छ च तिष्ठ च । ओं भूर्भुवः स्वः असुराय नमः ॥

२३. शेष : तदुत्तरे शेषमावाहयामि ते नमो नमः । ओं भूर्भुवः स्वः शेषाख्य इहागच्छ च तिष्ठ च। ओं भूर्भुवः स्वः शेषाय नमः ॥

२४. पाप : तदुत्तरे च वै पापं ध्यायाम्यावाहयामि च । ओं भूर्भुवः स्वः पाप ते नमश्चागच्छ तिष्ठ च। ओं भूर्भुवः स्वः पापाय नमः ॥

२५. रोग : तदुत्तरे वायुकोणे रोगमावाहयामि च । ओं भूर्भुवः स्वः रोग ते नमश्चागच्छ तिष्ठ च। पापरोगौ प्रजानां मा स्यातां नमाम्युभावपि ॥ ओं भूर्भुवः स्वः रोगाय नमः ॥

२६. अहिर्बुध्न्य : तत्पूर्वे नागनामानं चाहिर्बुध्न्यं नमामि च । आवाहयामि चागच्छ तिष्ठाऽत्र भूर्भुवः स्वश्च ॥ ओं भूर्भुवः स्वः अहिर्बुध्न्य इहागच्छ इह तिष्ठ। ओं भूर्भुवः स्वः अहिर्बुध्न्याय नमः ॥

२७. मुख्य : तत्पूर्वे मुख्यनामानं ध्यात्वा चावाहयामि च । ओं भूर्भुवः स्वः मुख्याऽत्राऽऽगच्छ तिष्ठ च ते नमः। ओं भूर्भुवः स्वः मुख्याय नमः ॥

२८. भल्लाट : तत्पूर्वे च नमो भल्लाटाय चावाहयामि तम् । ओं भूर्भुवः स्वः भल्लाट इहागच्छ च तिष्ठ च। ओं भूर्भुवः स्वः भल्लाटाय नमः ॥

२९. सोम : तत्पूर्वे तु कुबेराय नम आवाहयामि तम् । सोमाय ओं भूर्भुवः स्वः आगच्छ तिष्ठ ते नमः। ओं भूर्भुवः स्वः सोमाय नमः॥

३०. सर्प : तत्पूर्वे तु च शैलाय नम आवाहयामि तम् । सर्पाय ओं भूर्भुवः स्व आगच्छ तिष्ठ ते नमः। ओं भूर्भुवः स्वः सर्पेभ्यो नमः ॥

३१. अदिति : तत्पूर्वेऽदितये नम आगच्छेह च तिष्ठ च । ओं भूर्भुवः स्व अदिते मयि कल्पप्रदा भव ॥ ओं भूर्भुवः स्वः अदिते इहागच्छ इह तिष्ठ। ओं भूर्भुवः स्वः अदितये नमः ॥

३२. दिति : तत्पूर्वे च दितिं ध्यात्वा चावाहयामि ते नमः । ओं भूर्भुवः स्वः दितेऽत्र समागच्छ च तिष्ठ च ॥ ओं भूर्भुवः स्वः दितये नमः ॥

३३. अप : वास्तोः कण्ठे अपो ध्यात्वा चावाहयामि वै नमः । आपो हिष्ठामयो भुवस्तानऽऊर्जेदधातन । ओं भूर्भुवः स्वः आपो वै इहागच्छत तिष्ठत॥ ओं भूर्भुवः स्वः अद्भ्यो नमः ॥

३४. आपवत्स : स्कन्धे ध्यात्वा चाऽऽपवत्सं चावाहयामि ते नमः । ओं भूर्भुवः स्वः आपवत्स इहागच्छ च तिष्ठ च। ओं भूर्भुवः स्वः आपवत्साय नमः ॥

३५. अर्यमण : दक्षे पार्श्वे चार्यमाणं नमाम्यावाहयामि च । ओं भूर्भुवः स्वः अर्यमन् इहागच्छ च तिष्ठ च । ओं भूर्भुवः स्वः अर्यम्णे नमः ॥

३६. सावित्र : ततो दक्षे करे सावित्रकमावाहयामि च । ओं भूर्भुवः स्वः सावित्रागच्छ तिष्ठ च ते नमः। ओं भूर्भुवः स्वः सावित्राय नमः ॥

३७. सवितृ : सावित्रपार्श्वके सवितारमावाहयामि च । कफोणिकायाः सान्निध्ये नमामि संस्मरामि च । ओं विश्वानि देवसवितर्दुरितानि परासुव । ओं भूर्भुवः स्वः सवितोश्चेहागच्छ च तिष्ठ च। ओं भूर्भुवः स्वः सवित्रे नमः ॥

३८. विवस्वान : तत्पश्चे दक्षसक्थिन विवस्वन्तं संस्मरामि च । आवाहयामि च नमस्ते विवस्वन् सुधां कुरु । दम्पती चाश्नुतश्चात्रागच्छ तिष्ठ च ते नमः । ओं भूर्भुवः स्वः विवस्वन्तं देवं संप्रधीमहि। ओं भूर्भुवः स्वः विवस्वते नमः ॥

३९: विबुधाधिप : तत्पश्चे मेढ्रदेशे च इन्द्रमावाहयामि च । वसुदो भव चागच्छ नमस्ते तिष्ठ स्वःपते । ओं भूर्भुवः स्व इन्द्राय विबुधेशाय ते नमः ॥ ओं भूर्भुवः स्वः विबुधेश इहागच्छ इह तिष्ठ। ओं भूर्भुवः स्वः विबुधेशाय नमः ॥

४०. जय : तदधो गुदभागे च जयन्तं प्रस्मरामि च । आवाहयामि औं भूर्भुवः स्व एहि च तिष्ठ च । जयन्ताय नम अषाढाय नमो जयाय ते ॥ ओं भूर्भुवः स्वः जय इहागच्छ इह तिष्ठ। ओं भूर्भुवः स्वः जयाय नमः ॥

४१. मित्र : तदुत्तरे वामसक्थ्नि मित्रमावाहयामि च । ओं भूर्भुवः स्वः मित्र त्वमागच्छ तिष्ठ ते नमः। ओं भूर्भुवः स्वः मित्राय नमः ॥

४२. राजयक्ष्मा : तदुत्तरे वामकरे राजयक्ष्माणमेव च । आवाहयामि ते नमो यक्ष्मणा विप्रकर्षकृत् । ओं भूर्भुवः स्वः राजयक्ष्मन्निहागच्छ च तिष्ठ च ॥ ओं भूर्भुवः स्वः राजयक्ष्मणे नमः ॥

४३. रुद्र : कफोणीसन्निधौ हस्ते वामे रुद्रं स्मरामि च । आवाहयामि च रुद्र नमामि श्रेयसे भव । ओं भूर्भुवः स्वः रुद्रात्र समागच्छ च तिष्ठ च । ओं भूर्भुवः स्वः रुद्राय नमः ॥

४४. पृथ्वीधर : ततः पूर्वे वामपार्श्वे पृथ्वीधर स्मरामि च । आवाहयामि पृथिवीधृक् श्रेयसे नमामि च । ओं भूर्भुवः स्वः पृथिवीधरागच्छ च तिष्ठ च। ओं भूर्भुवः स्वः पृथ्वीधराय नमः ॥

४५. ब्रह्मा : वास्तूदरे च ब्रह्माणं स्मराम्यावाहयामि च । ब्रह्मरूप नमस्तेऽस्तु सतो योनिं प्रदेहि नः । ओं भूर्भुवः स्वः ब्रह्मँस्त्वमागच्छात्र च तिष्ठ च। ओं भूर्भुवः स्वः ब्रह्मणे नमः ॥

४६. चरकी : ईशाने कोणके बाह्ये चरकीं च स्मरामि च ।आवाहयामि चरकीं नमामि पाशनाशिनीम् । ओं भूर्भुवः स्वः चरकि चेहागच्छ च तिष्ठ च। ओं भूर्भुवः स्वः चरक्यै नमः ॥

४७. विदारिका : अग्नौ कोणे बहिर्विदारिकामावाहयामि च । मृत्युनाशकरि विदारिके नमामि योगिनि । ओं भूर्भुवः स्वः विदारिके चागच्छ तिष्ठ च। ओं भूर्भुवः स्वः विदारिकायै नमः ॥

. पूतना : रक्षःकोणे पूतनां चावाहयामि नमामि च । बन्धहन्त्रि पूतने त्वं निर्ऋतिदुरितापहे । ओं भूर्भुवः स्वः पूतने चागच्छ तिष्ठ चात्र च। ओं भूर्भुवः स्वः पूतनायै नमः ॥ ॥

. पापिनी : वायुकोणे पापिनीं चावाहयामि नमामि च । ओं भूर्भुवः स्वः पापे त्वं चेहागच्छात्र तिष्ठ च। ओं भूर्भुवः स्वः पापिन्यै नमः ॥

०. स्कन्द : पूर्वे स्कन्दं नमाम्यावाहयामि संस्मरामि च । बाणेभ्यो रक्ष सेनानि शर्म यच्छतु दुष्टहन्। ओं भूर्भुवः स्वः स्कन्दाऽत्र समागच्छ च तिष्ठ च ॥ ओं भूर्भुवः स्वः स्कन्दाय नमः ॥

५१. अर्यमन : दक्षेऽर्यमाणं च नौम्यावाहयामि स्मरामि च । ओं भूर्भुवः स्वः अर्यमन् समागच्छ च तिष्ठ च ॥ ओं भूर्भुवः स्वः अर्यम्णे नमः ॥

५२. जृम्भक : पश्चिमे जृंभकं नौम्यावाहयामि स्मरामि च । हिंकृते प्रोथते शयानाय स्वाहा च वल्गते । स्वपते जाग्रते स्वाहा जृंभमाणाय कूजते । ओं भूर्भुवः स्वः जृम्भक समागच्छ च तिष्ठ च ॥ ओं भूर्भुवः स्वः जृम्भकाय नमः ॥

५३. पिलिपिच्छ : उत्तरे पिलिपिच्छं नौम्यावाहयामि चिन्तये । पिलिप्पिलाक्यै पिशांगिन्यै स्वाहा ते नमोऽस्त्विह । ओं भूर्भुवः स्वः पिलिपिच्छ समागच्छ च तिष्ठ च ॥ ओं भूर्भुवः स्वः पिलिपिच्छाय नमः ॥

४. इन्द्र – पूर्वे चेन्द्रं स्मराम्यावाहयामि च नमामि च । ओं भूर्भुवः स्वः इन्द्र चागच्छ चेह च तिष्ठ च॥ ओं भूर्भुवः स्वः इन्द्राय नमः॥

. अग्नि – अग्नावग्निं स्मराम्यावाहयामि च नमामि च । ओं भूर्भुवः स्वः अग्ने चागच्छ चेह तिष्ठ च । ओं भूर्भुवः स्वः अग्नये नमः॥

. यम – याम्ये यमं स्मराम्यावाहयामि च नमामि च । ओं भूर्भुवः स्वः यम चागच्छ चेह च तिष्ठ च । ओं भूर्भुवः स्वः यमाय नमः॥

. निर्ऋति – नैर्ऋते निर्ऋतिं स्मराम्यावाहयामि नौमि च । ओं भूर्भुवः स्वः निर्ऋत चागच्छात्र च तिष्ठ च । ओं भूर्भुवः स्वः निर्ऋतये नमः॥

. वरुण – पश्चिमे वरुणं स्मराम्यावाहयामि नौमि च । ओं भूर्भुवः स्वः वरुण चागच्छात्र च तिष्ठ च । ओं भूर्भुवः स्वः वरुणाय नमः॥

. वायु – स्मरामि वायुं वायव्ये नौमि चावाहयामि च । ओं भूर्भुवः स्वः वायो चागच्छात्र च तिष्ठ च । ओं भूर्भुवः स्वः वायवे नमः॥

०. कुबेर – कुबेरमुत्तरे स्मराम्यावाहयामि नौमि च । ओं भूर्भुवः स्वः कुबेर इहागच्छ च तिष्ठ च। ओं भूर्भुवः स्वः कुबेराय नमः ॥

. ईशान – ईशान्यामीशानदेवमावाहयामि नौमि च । ओं भूर्भुवः स्वः ईशान इहागच्छ च तिष्ठ च । ओं भूर्भुवः स्वः ईशानाय नमः॥

२. ब्रह्मा – ईशानपूर्वमध्ये वै ब्रह्माणं प्रस्मरामि च । आवाहयामि नौम्येनं देवा अवन्तु सर्वतः । ओं भूर्भुवः स्वः ब्रह्माऽत्र समागच्छात्र तिष्ठ च। ओं भूर्भुवः स्वः ब्रह्मणे नमः ॥

३. अनन्त – वरुणनिर्ऋतिमध्येऽनन्तं स्मरामि नौमि च । आवाहयाम्यनन्तं च विषरक्षाकरं हरिम् । ओं भूर्भुवः स्व अनन्त इहागच्छ च तिष्ठ च । ओं भूर्भुवः स्वः अनन्ताय नमः॥

प्राणप्रतिष्ठा : ओं आगच्छ भगवन् वास्तो सर्वदेवान्वितस्त्विह । तिष्ठात्र कुरु कल्याणं यज्ञेऽस्मिन् सन्निधो भव ॥ ओं भूर्भुवः स्वः शिख्यादि वास्तु मण्डल देवताः इहागच्छत इह तिष्ठत ॥

एकतंत्र पूजा मंत्र : ओं भूर्भुवः स्वः शिख्यादि वास्तु मण्डल देवताभ्यो नमः॥

वास्तु मंडल पूजन मंत्र

  • जल : एतानि पाद्यार्घाचमनीयस्नानीयपुनराचमनीयानि ओं भूर्भुवः स्वः शिख्यादि वास्तु मण्डल देवताभ्यो नमः॥
  • गंध (चंदन) : इदं गन्धं ओं भूर्भुवः स्वः शिख्यादि वास्तु मण्डल देवताभ्यो नमः॥
  • पुष्प : इदं पुष्पं ओं भूर्भुवः स्वः शिख्यादि वास्तु मण्डल देवताभ्यो नमः॥
  • अक्षत : इदं अक्षतं ओं भूर्भुवः स्वः शिख्यादि वास्तु मण्डल देवताभ्यो नमः॥
  • धूप : एष धूपः ओं भूर्भुवः स्वः शिख्यादि वास्तु मण्डल देवताभ्यो नमः॥
  • दीप : एष दीपः ओं भूर्भुवः स्वः शिख्यादि वास्तु मण्डल देवताभ्यो नमः॥
  • नैवेद्य : इदं नैवेद्यं ओं भूर्भुवः स्वः शिख्यादि वास्तु मण्डल देवताभ्यो नमः॥
  • जल : इदमाचमनीयं पुनराचमनीयं ओं भूर्भुवः स्वः शिख्यादि वास्तु मण्डल देवताभ्यो नमः॥

पुष्पाञ्जलि मंत्र

ओं पूज्योऽसि त्रिलोकेषु यज्ञरक्षार्थहेतवे । त्वदर्चनं विना नैव सिद्ध्यन्ति क्रतुसत्क्रियाः ॥
अयोने भगवन् शंभुललाटस्वेदसंभव । गृहाणाऽर्घ्यं मया दत्तं वास्तो स्वामिन्नमोऽस्तु ते ॥
नमस्ते वास्तुदेवेश सर्वविघ्नहरो भव । शान्तिं कुरु सुखं देहि सर्वान् कामान् प्रयच्छ मे ॥
एष मंत्र पुष्पाञ्जलिः ओं भूर्भुवः स्वः शिख्यादि वास्तु मण्डल देवताभ्यो नमः॥

क्षमा प्रार्थना

कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।

Leave a Reply

Your email address will not be published. Required fields are marked *