![]() |
पवित्रीकरण मंत्र इन संस्कृत |
पवित्रीकरण से भी पहले ग्रंथिबंधन करना चाहिए। ब्राह्मण या सधवा स्त्री ग्रंथिबंधन करें :
ॐ गणाधिपं नमस्कृत्य उमा लक्ष्मी सरस्वतीम्। दंपत्योर्रक्षणार्थाय पटग्रंथि करोम्यहम् ॥ श्रीदेव देव कुरुमंगलानि संतानवृद्धिकुरु संततञ्ञ। धनायुवृद्धिकुरुइष्टदेव मदग्रथिबंधे शुभदाभवन्न्तु॥
सपत्नीक यजमान ग्रंथिबंधन : यजमान और यजमानपत्नी स्नानादि करके नया/अहत/शुद्ध वस्त्र (एकबार पहनकर उतारा गया वस्त्र भी धोने के बाद ही शुद्ध होता है) धारण कर (यजमान पत्नी श्रृंगार आदि करके) बैठे। यजमान त्रिकच्छ धोती धारण करे और यज्ञोपवीत, उपवस्त्र भी धारण करे। गौतम – स्नाने दाने जपे होमे देवे पित्र्ये च कर्मणि । वध्नीयान्नासुरीं कक्षां शेषकाले यथारुचि ॥ याज्ञवल्क्य – परिधानाद वहिः कक्षा निबद्धा चासुरी मता ।। विश्वामित्र – यज्ञोपवीते द्वे धार्ये श्रौते स्मार्ते च कर्मणि ।तृतीयमुत्तरीयार्थे वस्त्राभावे तदिष्यते ।। वृद्धहारीत स्मृति – नाऽऽसनारूढपादस्तु आसन पर बैठते समय पहले पैर रखकर नहीं बैठना चाहिए।
1: पवित्रीधारण : ॐ पवित्रेस्थो वैष्णव्यो सवितुर्वः प्रसवऽउत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः । तस्य ते पवित्रपते पवित्रपूतस्य यत्कामः पुनेतच्छकेयम् ।। इस मंत्र से पवित्रीधारण करे।
2. पवित्रीकरण : ॐ अपवित्र: पवित्रो वा सर्वावस्थाङ्गतोऽपि वा। य: स्मरेत् पुण्डरीकाक्षं स: बाह्याऽभंतर: शुचि:।। ॐ पुण्डरीकाक्षः पुनातु ।। हाथ में गंगाजल/जल लेकर इस मंत्र से शरीर और सभी वस्तुओं पर छिड़के ।
3. आसनशुद्धि : ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुनाधृता। त्वं च धारय मां देवि पवित्रं कुरु चासनम्।।
4. शिखाबंधन : ॐ ब्रह्मवाक्य सहस्रेण शिववाक्य च । विष्णोर्नामसहस्रेण शिखाग्रन्थिं करोम्यहम् ॥ ॐ चिद्रूपिणि महामाये दिव्यतेजः समन्विते । तिष्ठ देवि शिखाबद्धे तेजोवृद्धिं कुरुष्व मे ॥ (यदि पहले से शिखा बंधी हो तो केवल स्पर्श करे)। यदि शिखा न हो तो कुश का ग्रंथियुक्त शिखा दाहिने कान पर धारण करे। कात्यायन – सदोपवीतिनाभाव्यं सदा वद्धशिखेन च। विशिखो व्युपवीतश्च यत्करोति न तत्कृतः।।
5. आचमन : ॐ केशवाय नमः। ॐ माधवाय नमः। ॐ नारायणाय नमः। मुख व हस्त मार्जन (२ बार) ॐ हृषिकेशाय नमः। ॐ गोविन्दाय नमः।
शंख – प्राजापत्येन तीर्थेन त्रिः प्राश्नीयाज्जलं द्विजः । द्विः प्रसृज्य मुखं पश्चात्स्वान्यद्भिः समुपस्पृशेत् ॥ हृद्वाभिः पूयते विप्रः कण्ठगाभिस्तु भूमिपः । तालुगाभिस्तथा वैश्यः शूद्रः स्पृष्टाभिरन्ततः ॥ त्रिः प्राश्नीयाद्यदम्भस्तु प्रीतास्तेनास्य देवताः।।
आचमन : दो बार आचमन करे और मुख, हाथ का मार्जन करे। जहां कहीं आचमन संख्या १-२-३ आदि निर्देश न प्राप्त हो वहां २ बार आचमन करना चाहिए।
गोभिल गृह्यसूत्र – सुप्त्वा, भुक्त्वा, क्षुत्त्वा, स्नात्वा, पीत्वा विपरिधायच, रथ्यामाक्रम्य, श्मशानञ्चान्ततः पुनराचामेत् ॥ समुच्चय – होमे भोजनकाले च सन्ध्ययोरुभयोरपि । आचान्तः पुनराचामेद्वासोविपरिधाय च ।। संग्रहकारः – प्रत्ङ्मुखश्चेदाचामेत्पुनराचम्य शुध्यति । दक्षिणाभिमुखस्तद्वत्पुनः स्त्रानेन शुध्यति ॥ स्नानखादनपानेषु सकृदादौ द्विरन्ततः । जपे चाध्ययनारम्भे द्विरादौ सकृदन्ततः ॥ दाने प्रतिग्रहे होमे सन्ध्यात्रितयवन्दने । बलिकर्मणि चाचामेद्विरादौ सकृदन्ततः ॥

6. प्राणायाम : तीन बार प्राणायाम करे। अगस्त्य – प्राणायामैर्विना यद्यत्कृतं कर्म निरर्थकम् । अतो यत्नेन कर्तव्यः प्राणायामः शुभार्थिना ।। अत्रि – त्वक् चर्ममांसरुधिरमेदोमज्जास्थिभिः कृताः । तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिग्रहात् ।। यथा पर्वतधातूनां दोषान्दहति पावकः । एवमन्तर्गतं पापं प्राणायामेन दह्यते । (म० नि० तं०)।
प्राणायाम के बिना जो भी कर्म किया जाता है वो सभी निरर्थक हो जाता है; अतः प्राणायाम किसी भी पूजनादि के आरम्भ में अनिवार्य रूप से करे – अगस्त्य।
इन्द्रियों और साथ ही त्वचा, मांस, रक्त, मेद, मज्जा, अस्थि आदि का दोष प्राणायाम करने से भस्म हो जाता है – अत्रि।
जैसे पर्वत और धातुओं के दोषों को अग्नि जला देता है वैसे ही अन्तर्गत पापों को प्राणायाम जला देता है।
7. तिलकधारण : ॐ भद्रमस्तु शिवंचास्तु महालक्ष्मीः प्रसीदतु । रक्षन्तु त्वां सदा देवा: सम्पदः सन्तु सर्वदा|| सपत्ना दुर्ग्रहाः पापाः दुष्टसत्वाद्युपद्रवाः । तमालपत्र मालोक्य निष्प्रभावा भवन्तु ते ।।
8. अक्षतारोपण– ॐ युञ्जन्तिब्रघ्नमरुषं चरन्तंपरितस्थुषः। रोचन्ते रोचनादिवि ।।
9. पंचगव्य निर्माण : गोमूत्र – कांस्य या ताम्रपात्रे में गायत्री मंत्र से गोमूत्रम् दे ।
गोमय – ॐ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् । ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ।। इस मंत्र से गोमय (गोबर का रस दे) ॥
दुग्ध – ॐ आप्यायस्व समेतु ते विश्वतः सोमवृष्यं भवा व्वाजस्य सङ्गथे ।। इस मंत्र से दुग्ध ॥
दधि – ॐ दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभिनो मुखाकरत्प्रण आयूᳪषि तारिषत् ।। इस मंत्र से दधि।
घृत – ॐ तेजोसि शुक्रमस्यऽमृतमसि धामनामासि प्रियं देवानामनाधृष्टं देवयजनमसि ।। इस मंत्र से घृत॥
कुशोदक – ॐ देवस्य त्वा सवितुः प्रसवेश्विनौ बाहुभ्यां पूष्णोर्हस्ताभ्याम् ।। इस मंत्र से कुशोदक ।
ॐ आलोडयामि, प्रणव से यज्ञीयकाष्ठ के द्वारा प्रदक्षिणक्रम से मिलाये।
10. पंचगव्य प्राशन : इस मंत्र से पञ्चगव्य प्राशन करे – ॐ यत्त्वगस्थिगतं पापं देहे तिष्ठति मामके । प्राशनात्पञ्चगव्यस्य दहत्यग्निरिवेन्धनम् ॥
आचमन : दो बार आचमन करे और मुख, हाथ का मार्जन करे।
पंचगव्य प्रोक्षण : पूजास्थान, मंडप, स्थण्डिल (कुण्ड) आदि पर कुश से छिड़के – ॐ आपोहिष्ठामयो भुवस्तान ऊर्जे दधात न । महेरणाय चक्षसे यो वः शिवतमो रसस्तस्य भाजयते ह नः । उशतीरिव मातरः तस्माद् अरङ्ग मामवोयस्य क्षयाय जिन्वथ आपो जनयथा च नः ॥