जब कभी भी किसी यज्ञ, प्राण प्रतिष्ठा के लिये बड़ा मण्डप बनाया जाता है तो मण्डप निर्माण के लिये भी शास्त्रों में एक विशेष विधि बताई गई है जिसके अनुसार मण्डप निर्माण किया जाना चाहिये। पुनः मण्डप पूजन के लिये भी कर्मकाण्ड के शास्त्रों में एक विशेष विधि बताई गई है। जब विधि पूर्वक स्तम्भादि स्थापन करके मंडप निर्माण किया जाता है तो उसमें षोडश स्तम्भ होते हैं और सभी स्तम्भों में विशेष देवताओं का आवाहन-पूजन किया जाता है। इस आलेख में षोडश स्तम्भ पूजन मंत्र (stambh pujan) जो कि पौराणिक मंत्रों की श्रेणी में आता है दिया गया है।
मंडप षोडश स्तम्भ पूजन मंत्र (पौराणिक) – stambh pujan mantra
- उपनयन, विवाह, व्रत उद्यापन आदि के लिये छोटा मण्डप भी बनाया जा सकता है, जिसकी निर्माण विधि व पूजा विधि भी संक्षिप्त ही होती है।
- यज्ञ, प्राण प्रतिष्ठा आदि में बड़ा मण्डप बनाया जाता है।
- मण्डप में न्यूनतम 16 स्तम्भ (खम्भा) होने चाहिये। 4 मध्यवर्ती, 4 बाहरी कोने में और 8 स्तम्भ 4 द्वार में होते हैं।
- कथा आदि कार्यक्रमों के लिये पंडाल बनाया जाता है, यज्ञादि के लिये मण्डप अनिवार्य अंग है । पंडाल में यज्ञादि संबंधी पूजन-हवन अनुचित है।
- यज्ञ मण्डप में तोरण द्वार भी बनाना चाहिये।
- यज्ञ मण्डप के शिखर में पताका और अन्य १० दिशाओं में दशदिक्पाल व स्तम्भ सम्बंधी ध्वज-पताका लगाना चाहिये।

आलंभन – अनुमंत्रण
जब वेद मंत्रों से मंडप पूजन किया जाता है तो आलंभन – अनुमंत्रण की विशेष विधि होती है जो प्रत्येक स्तम्भ में किया जाता है किन्तु पौराणिक पूजन में इसकी आवश्यकता नहीं होती क्योंकि इसके मंत्र प्राप्त नहीं होते हैं। तथापि समझने हेतु आलंभन – अनुमंत्रण के वेद मंत्र भी आगे दिये गये हैं किन्तु यह ध्यान रखना आवश्यक है कि यदि पौराणिक पूजन कर रहे हैं तो इसका प्रयोग नहीं होगा।
- स्तम्भ पूजन विशेष : सभी स्तम्भों में पूजा करने के बाद आलंभन करे (दोनों हाथ से पकड़े या गले मिलने जैसे पकड़े) आलंभन मंत्र : ॐ ऊर्ध्व ऊषुण ऊतये तिष्ठा देवो न सविता । ऊर्ध्वो वाजस्य सनिता यदञ्जिभिर्वाघद्भिर्विह्वयामहे॥
- तत्पश्चात स्तम्भ के ऊपर नागमाता की पूजा करे : ॐ नागमात्रे नमः ॥
- फिर शाखा बंधन करे (मौली बांधे) : ॐ आयङ्गौः पृश्निरक्रमीदसदन्मातरं पुरः । पितरं च प्रयत्न्स्वः ॥
- फिर अनुमंत्रण करे (स्पर्श करके अगला मंत्र पढ़े) : ॐ यतो यत: समीहसे ततो नो अभयं कुरु । शं न: कुरु प्रजाभ्यो भयं न: पशुभ्य: ॥
- इतनी क्रियायें प्रत्येक स्तम्भ पूजन के बाद करे।
- इसे (आलंभन – अनुमंत्रण) करके संकेत किया गया है।
- (नोट : केवल प्रथम दिन आवश्यक प्रत्येक दिन नहीं।)
षोडश स्तम्भ पूजन मंत्र – stambh pujan mantra
गणेशस्य देवतानां मण्डपस्य करोम्यहम् ।
आवाहनं स्थापनं च नमनं प्रकरोमि च ॥
ओं श्रीगणेश्वरमावाहयामि स्थापयामि च ।
षोडशवस्तुभिः सम्पूजयामि प्रणमामि च ॥
एवं गणेशं सम्पूज्य दत्वा नैवेद्यकं तथा ।
स्तम्भपूजां ततः कुर्यादीशानादिक्रमान्मखी ॥
पहले मध्य के चारों स्तम्भों में ईशानकोण से आरम्भ करे
- ईशानकोण रक्तवर्ण स्तम्भ ब्रह्मा – ओमीशान्यां ब्रह्ममूर्तिमावाहयामि वेधसम् । स्थापयामि पुस्तकाऽक्षसूत्रशूलकमण्डलून् ॥ दधान देवतायुक्तं हंसस्थं तं पितामहम् । आगच्छ सृष्टिकृद् ब्रह्मन् प्रथमस्तंभवासकृत् ॥ ओं भूर्भुवः स्वर्ब्रह्मन्निहागच्छ च तिष्ठ च । नम ओं ब्रह्मणे षोडशोपचारान् ददामि ते ॥ ओं ब्रह्मण इहागच्छ इहतिष्ठ॥ पञ्चोपचार पूजन कर ले : ओं ब्रह्मणे नमः॥
- अग्निकोण कृष्णवर्ण स्तम्भ विष्णु : अथाऽऽग्नेये शुभे स्तंभे विष्णुमावाहयामि च । शंखचक्रगदापद्मचतुर्बाहुं रमापतिम् ॥ गरुडस्थं कमलाश्रीलक्ष्मीगणप्रसेवितम् । आगच्छ भगवन् विष्णो द्वितीयस्तंभवासकृत् ॥ स्थापयामि प्रभुं त्वां च पूजयामि नमामि च । ओं भूर्भुवः स्वः विष्णो इहागच्छ च तिष्ठ च ॥ नम ओं विष्णवे षोडशोपचारान् ददामि ते ॥ ओं विष्णो इहागच्छ इहतिष्ठ ॥ पञ्चोपचार पूजन कर ले : ओं विष्णवे नमः ॥
- नैऋत्यकोण श्वेतवर्ण स्तम्भ शङ्कर : अथ नैर्ऋत्यकस्तंभे शिवमावाहयामि च। वृषभस्थं चन्द्रभालं शूलिनं मुण्डमालिनम् ॥उमागणसमाजुष्टं नागयज्ञोपवीतकम्। आगच्छ भगवन् शंभो तृतीयस्तंभवासकृत् ॥ स्थापयामि हरं त्वां च पूजयामि नमामि च। ओं भूर्भुवः स्वः शंभो इहागच्छ च तिष्ठ च ॥ नम ओं शंभवे षोडशोपचारान् ददामि ते ॥ ओं शङ्कर इहागच्छ इहतिष्ठ ॥ पञ्चोपचार पूजन कर ले : ओं शङ्कराय नमः ॥
- वायव्यकोण पीतवर्ण स्तम्भ इन्द्र : अथ वायुकोणस्तंभे इन्द्रमावाहयामि च । सहस्राक्षं गजारूढं वज्रिणं च शचीपतिम् ॥ आगच्छ भगवन्निन्द्र चतुर्थस्तम्भवासकृत् । स्थापयामि महेन्द्रं त्वां पूजयामि नमामि च ॥ ओं भूर्भुवः स्वः इन्द्र इहागच्छ च तिष्ठ च । नम इन्द्राय ओं षोडशोपचारान् ददामि ते ॥ ओं इन्द्र इहागच्छ इहतिष्ठ ॥ पञ्चोपचार पूजन कर ले : ओं इन्द्राय नमः ॥
बाहरी १२ स्तम्भों का पूजन पुनः ईशानकोण से आरम्भ करे :
- ईशानकोण रक्तवर्ण स्तम्भ सूर्य : अथेशाने सूर्यमावाहयामि स्थापयामि च । सप्ताश्वरथसंरूढं रक्तांगं तिग्मतेजसम् ॥ सपद्मं पूजयाम्यत्र पञ्चमस्तंभसंस्थितम् । त्रैलोक्यनेत्ररूपं चं कुण्डलादिविराजितम् ॥ ओं भूर्भुवः स्वः सूर्य इहागच्छ च तिष्ठ च । षोडशवस्तुसंभूतां पूजां गृह्ण च ते नमः ॥ ओं सूर्य इहागच्छ इहतिष्ठ ॥ ओं सूर्याय नमः ॥
- ईशानकोण व पूर्व के मध्य श्वेतवर्ण स्तम्भ गणेश : अथेशानपूर्वयोस्तु मध्ये स्तंभे गणेशकम् । आहयामि स्थापयामि विघ्नहरं गजाननम् ॥ सिद्धिबुद्धिप्रदातारं प्रणमामि विनायकम् । आगच्छ गणनाथ त्वं षष्ठस्तंभे च तिष्ठ च ॥ ओं भूर्भुवः स्वः गणपते इहागच्छ च तिष्ठ च । षोडशवस्तुसंभूतां पूजां गृह्न च ते नमः ॥ ओं गणपते इहागच्छ इहतिष्ठ ॥ ओं गणपतये नमः ॥
- पूर्व-अग्निकोण के मध्य कृष्णवर्ण स्तम्भ यम : अथ पूर्वाऽग्न्यन्तरालस्तम्भे यमं यमाधिपम् । आह्वयामि स्थापयामि सर्वजन्तुभयंकरम् ॥ रौद्रमूर्तिं कृष्णवर्णं प्रणमामि सदण्डकम् । माहिषवाहनं कर्मसाक्षिणं धर्ममूर्तिकम् ॥ आगच्छ धर्मराज त्वं सप्तमस्तंभके विश। ओं भूर्भुवः स्वः यम इहागच्छ च तिष्ठ च । षोडशवस्तुसंभूता पूजा गृह्ण च ते नमः ॥ ओं यम इहागच्छ इहतिष्ठ ॥ ओं यमाय नमः ॥
- अग्निकोण कृष्णवर्ण स्तम्भ नागराज : अथाऽग्निकोणके स्तंभे शेषं पातालवासिनम् । आह्वयामि स्थापयामि सहस्रशिरसं शुभम् ॥ स्वस्तिकरेखया युक्तफणामणिविभूषितम् । नारायणासनं देवं प्रणमामि विषान्वितम् ॥ आगच्छ शेषराज त्वं चाष्टमस्तंभके विश ॥ ओं भूर्भुवः स्वः शेष इहागच्छ च तिष्ठ च । षोडशवस्तुसंभूतां पूजां गृह्ण च ते नमः ॥ ओं नागराज इहागच्छ इहतिष्ठ ॥ ओं नागराजाय नमः ॥
- अग्निकोण-दक्षिण के मध्य श्वेतवर्ण स्तम्भ स्कन्द : अथाऽग्निदक्षमध्यस्थे स्तम्भे स्कन्दं तु षण्मुखम् । आह्वयामि स्थापयामि कार्तिकेयं हि शांकरम् ॥ सर्वतत्त्वब्रह्मविदं मयूरस्थं नमामि च । आगच्छ शरजन्म त्वं नवमे स्तम्भके विश ॥ देवसेनापते गागेयक वाह्नेयक प्रभो ॥ ओं भूर्भुवः स्वः स्कन्द इहागच्छ च तिष्ठ च । षोडशवस्तुसंभूतां पूजां गृह्ण च ते नमः ॥ ओं स्कन्द इहागच्छ इहतिष्ठ ॥ ओं स्कन्दाय नमः ॥
- दक्षिण-नैऋत्यकोण के मध्य धूम्रवर्ण स्तम्भ वायु : दक्षनैर्ऋत्यान्तरालस्तंभे वायुं प्राणं देहिनाम् । कृष्णमृगसमारूढं सर्वाधारं ध्वजायुधम् ॥ आह्वयामि स्थापयामि प्रणमामि सदागतिम् । आगच्छात्र वायुदेव दशमे स्तंभके विश ॥ ओं भूर्भुवः स्वः वायो इहागच्छ च तिष्ठ च । षोडशवस्तुसंभूतां पूजां गृह्ण च ते नमः ॥ ओं वायो इहागच्छ इहतिष्ठ ॥ ओं वायवे नमः ॥
- नैर्ऋत्यकोण पीतवर्ण स्तम्भ सोम : नैर्ऋत्यकोणके स्तंभे सोमं वै रात्रिनायकम् । शशिनं रुद्रशीर्षस्थं श्वेतं क्षीरोदपुत्रकम् ॥ आह्वयामि स्थापयामि प्रणमामि सुशीतलम् । आगच्छात्र सोमदेवैकादशस्तंभके विश ॥ ओं भूर्भुवः स्वः सोमदेव इहागच्छ च तिष्ठ च । षोडशवस्तुसंभूतां पूजां गृह्ण च ते नमः ॥ ओं सोम इहागच्छ इहतिष्ठ ॥ ओं सोमाय नमः ॥
- नैऋत्यकोण-पश्चिम के मध्य श्वेतवर्ण स्तम्भ वरुण : निर्ऋतिपश्चमध्यस्थे स्तंभे तु वरुणं सुरम् । कुंभीरथसमारूढं पाशहस्तं समुज्ज्वलम् ॥ आह्वयामि स्थापयामि प्रणमामि जलेश्वरम् । आगच्छात्र वरुणेश द्वादशस्तंभके विश ॥ ओं भूर्भुवः स्वः वरुण इहागच्छ च तिष्ठ च । षोडशवस्तुसंभूतां पूजां गृह्ण च ते नमः ॥ ओं वरुण इहागच्छ इहतिष्ठ ॥ ओं वरुणाय नमः ॥
- पश्चिम-वायव्यकोण के मध्य श्वेतवर्ण स्तम्भ अष्टवसु : पश्चवाय्वोरन्तराले स्तंभेऽष्टवसुसत्तमान् । अश्वस्थान् पुष्पमालाद्यैर्धनस्मृद्ध्या समन्वितान् ॥ आह्वयामि स्थापयामि प्रणमामि वसुभृतान् । अत्रागच्छत वसवो विशन्तु च त्रयोदशे ॥ ओं भूर्भुवः स्वः वसवो इहागच्छत तिष्ठत । षोडशवस्तुसंभूतां पूजां गृह्णन्तु वो नमः॥ ओं अष्टवसवः इहागच्छत इह तिष्ठत ॥ ओं अष्टवसुभ्यो नमः ॥
- वायव्यकोण पीतवर्ण स्तम्भ धनद : वायुस्तंभे धनदं सयक्षं नरयानं गदाधरम् । आह्वयामि स्थापयामि प्रणमामि कुबेरकम् ॥अत्रागच्छ च धनद विश स्तंभे चतुर्दशे ॥ ओं भूर्भुवः स्वः धनद इहागच्छ च तिष्ठ च । षोडशवस्तुसंभूतां पूजां गृह्ण च ते नमः ॥ ओं धनदाय नमः ॥ ओं धनद इहागच्छ इहतिष्ठ ॥ ओं धनदाय नमः ॥
- वायव्यकोण-उत्तर के मध्य पीतवर्ण स्तम्भ गुरु : वायूत्तरान्तरालस्थस्तंभं बृहस्पतिं गुरुम् । आह्वयामि स्थापयामि प्रणमामि गिरां निधिम् । अत्रागच्छ बृहस्पते स्तंभे पञ्चदशे विश ॥ ओं भूर्भुवः स्वः बृहस्पते इहागच्छ च तिष्ठ च ।षोडशवस्तुसंभूतां पूजां गृह्ण च ते नमः ॥ ओं बृहस्पते इहागच्छ इहतिष्ठ ॥ ओं बृहस्पतये नमः ॥
- उत्तर-ईशानकोण के मध्य रक्तवर्ण स्तम्भ विश्वकर्मा : उत्तरेशानयोर्मध्येस्तंभे तु विश्वकर्मकम् । आह्वयामि स्थापयामि प्रणमामि सुतेजसम् ॥ श्वेतं शिल्पकलाढ्यं च सर्वज्ञं च सनातनम् । अत्रागच्छ विश्वकर्मन् स्तंभे षोडशके विश ॥ ओ भूर्भुवः स्वः विश्वकर्मन्निहागच्छ च तिष्ठ च । षोडशवस्तुसंभूतां पूजां गृह्ण च ते नमः ॥ ओं विश्वकर्मन् इहागच्छ इहतिष्ठ ॥ ओं विश्वकर्मणे नमः ॥
तदनन्तर सभी स्तम्भों के ऊपर “ओं नागमात्रे नमः” नागमाता की पूजा का भी वर्णन है जो तंत्र से भी कर सकते हैं। मौली बंधन करके सभी बंधनों की भी तंत्र से ही पूजा करे ऐसा विधान मिलता है।
ओं नागमात्रे नम इति बलिकाष्ठानि पूजयेत् ।
चन्दनं कुसुमं धूपं दीपं नैवेद्यमर्पयेत् ॥
ओं सर्वेभ्यो नम इति शाखोद्बन्धनमर्चयेत्!
चन्दनं कुसुमं धूपं दीपं नैवेद्यमर्पयेत् ॥
मण्डप प्रार्थना : ओं शेषादिनागराजानः समस्ता मम मण्डपे । पूजाङ्गृह्णन्तु सततं प्रसीदन्तु ममोपरि ॥
भूमिस्पर्श : ओं चतुर्भुजे शुक्लवर्णे दिव्याभरणभूषिते। चतुर्दिङ्नागपृष्ठस्थे भूमे त्वां संस्पृशाम्यऽहं ॥
पुष्पाञ्जलि दे : ओं नमस्ते पुण्डरीकाक्ष नमस्ते विश्वभावन । नमस्तेऽस्तु हृषोकेश महापुरुषपूर्वज ॥ ओं नृसिंह उग्ररूप उवल ज्वल प्रज्वल प्रज्वल स्वाहा ॥ ओं नमः शिवाय ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।









