गणेश पूजन विधि मंत्र सहित – Ganesh Puja 2025

गणेश पूजन विधि मंत्र सहित - Ganesh Puja 2025

भगवान गणेश को प्रथम पूज्य कहा गया है और प्रत्येक कर्म में सर्वप्रथम भगवान गणेश की ही पूजा की जाती है। समुद्र मंथन में भगवान गणपति की प्रथम पूजा नहीं होने के कारण अनेकों विघ्न आये थे ऐसी पौराणिक कथायें हैं। भगवान शिव-पार्वती के विवाह में भी सर्वप्रथम भगवान गणेश की ही पूजा की गयी थी। इस प्रकार यह भी स्पष्ट होता है कि सर्वप्रथम गणेश पूजा का विधान अर्वाचीन है न कि गौरीपुत्र के रूप में प्राकट्य के पश्चात्।

यहां गणेश पूजन विधि मंत्र सहित दिया गया है जिसमें सर्वप्रथम पौराणिक मंत्रों से पूजा विधि दी गयी है तत्पश्चात वैदिक मंत्रों से। इसके साथ ही डाउनलोड करने के लिये PDF और गणेश पूजन सामग्री लिस्ट pdf भी दिया गया है।

यहां हम प्रथमपूज्य गणपति की पूजा के लिये सर्वप्रथम पौराणिक मंत्रों का प्रयोग समझेंगे और तत्पश्चात वैदिक मंत्रों के प्रयोग को समझेंगे अर्थात दोनों विधि से पूजा करने के मंत्रों का अवलोकन करेंगे।

इसके साथ ही यद्यपि नाम मंत्रों द्वारा पृथक पूजा विधि की आवश्यकता नहीं है क्योंकि पौराणिक और वैदिक मंत्र प्रयोग विधि में भी है तथापि सहजता हेतु पृथक रूप से नाम मंत्र द्वारा भी पूजन विधि का अवलोकन करेंगे।

संकल्प मंत्र तिथि-वार आदि के आधार पर प्रतिदिन परिवर्तित होता है और मंत्र-प्रयोग पर दैनिक संकल्प मंत्र भी प्रकाशित किया गया है जो मध्यरात्रि में परिवर्तित होता है। यहां दिये गये लिंक पर क्लिक करके आप आज का संकल्प मंत्र देख सकते हैं। आगे पौराणिक मंत्रों द्वारा गणेश पूजन विधि दी गयी है :

आज का संकल्प मंत्र - aaj ka sankalp mantra

पौराणिक मंत्र

पूजा की व्यवस्था करके पवित्रीकरण आदि कर ले, तत्पश्चात संकल्प करके आवाहन पूर्वक भगवान गणेश की पूजा करे :

आवाहन

ॐ आगच्छ गजस्कन्ध गजवक्त्र चतुर्भुज । यावद् व्रतं समाप्येत तावत्त्वं सन्निधो भव ॥
ॐ आवाहयामि विघ्नेश सुरराजार्चितेश्वर । अनाथनाथ सर्वज्ञ पूजार्थं गणनायक ॥
ॐ भूर्भुवः स्वः सांग सायुध सवाहन सपरिवार श्रीगणेश इहागच्छ इह तिष्ठ इह सुप्रतिष्ठितो भव ॥

गणेश पूजा मंत्र इन संस्कृत

ध्यान : ॐ शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजं। प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ ध्यान पुष्पं ॐ भूर्भुवः स्वः सांगसायुध-सवाहनसपरिवार श्रीगणेशाय नमः ॥

आसन : ॐ विचित्ररत्नरचितं दिव्यास्तरणसंयुतम् । स्वर्णसिंहासनं चारु गृहाण सुरपूजित ॥ इदमासनं ॐ ….

पाद्य : ॐ सर्वतीर्थसमुद्भूतं पाद्यं गङ्गादिसंयुतम् । विघ्नराज गुहाणेदं भगवन् भक्तवत्सल ॥ इदं पाद्यं ॐ ….

अर्घ्य : ॐ अर्घ्यं च फलसंयुक्तं गन्धपुष्पाक्षतैर्युतम् । गणाध्यक्ष नमस्तेऽस्तु गृहाण करुणानिधे ॥ इदमर्घ्यं ॐ ….

आचमन : ॐ विनायक नमस्तुभ्यं त्रिदशेरभिवन्दित । गङ्गोदकेन शीतेन सुखमाचमनं कुरु ॥ इदमाचमनीयम् ॐ ….

पञ्चामृत : ॐ पयो दधि घृतं चैव मधुशर्करया युतम् । पञ्चामृतेन स्नपनात् प्रीयतां गणनायकः ॥ इदं पञ्चामृतस्नानीयं ॐ ….

शुद्धोदक : ॐ गङ्गादिसर्वतीर्थेभ्य आनीतं तोयमुत्तमम् । भक्त्या सपितं तुभ्यं स्नानाय प्रतिगृह्यताम् ॥ इदं शुद्धोदकस्नानीयं ॐ ….

वस्त्र : ॐ रक्तवस्त्रमिदं देव देवाङ्गसदृश प्रभो । सर्वप्रदं गृहाण त्वं लम्बोदर हरात्मज ॥ इदं रक्तवस्त्रं ॐ ….

इदमाचमनीयम् ॐ भूर्भुवः स्वः …

यज्ञोपवीत : ॐ राजतं ब्रह्मसूत्रं च काञ्चनं चोत्तरीयकम् । गृहाण चारु सर्वज्ञ भक्तानां वरदायक ॥ इमे यज्ञोपवीते ॐ ….

इदमाचमनीयम् ॐ ….

चंदन : ॐ कस्तूरी चन्दनं चैव कुंकुमेन समन्वितम् । विलेपनं सुरश्रेष्ठ चन्दनं प्रतिगृह्यताम् ॥ इदं श्रीखण्डचन्दनं ॐ ….

सिंदूर : ॐ उद्य‌द्भास्करसंकाशं सन्ध्यावदरुणं प्रभो । शृङ्गारकरणं दिव्यं सिन्दूरं प्रतिगृह्यताम् ॥ इदं सिन्दूरं ॐ ….

रक्ताक्षत : ॐ रक्ताक्षताश्च देवेश गृहाण द्विरदानन । ललाटपटले चन्द्रस्तस्योपर्युपधार्यताम् ॥ इदं रक्ताक्षतं

आभूषण : ॐ नानाविधानि दिव्यानि नानारत्नोज्ज्वलानि च । भूषणानि गृहाणेश पार्वतीप्रियनन्दन ॥ इदं भूषणार्थ द्रव्यं ॐ ….

पुष्प : ॐ करवीरैर्जातिपुष्पैश्चम्पकैर्बकुलेः शुभैः शतपत्रैश्च कह्लारैः पूजयामि विनायकम् । सुगन्धीनि च पुष्पाणि जातीकुन्दसुखानि च । त्रिविधानि च पत्राणि गृहाण गणनायक ॥ एतानि पुष्पाणि ॐ ….

पत्रार्चन : विशेष पूजा में भगवान गणेश के 21 नामों द्वारा 21 पत्रों से भी पूजा की जाती है, यदि आप पत्रों द्वारा पूजन के नाम मंत्र का भी प्रयोग करना चाहते हैं तो आगे दिया गया है :
  1. ॐ सुमुखाय नमः, मालतीपत्रं समर्पयामि ॥ – मालती पत्र
  2. ॐ गणाधिपाय नमः, भृङ्गराजपत्रम् समर्पयामि ॥ – भृङ्गराज पत्र
  3. ॐ उमापुत्राय नमः बिल्वपत्रम् समर्पयामि ॥ – बिल्व पत्र
  4. ॐ गजाननाय नमः, श्वेतदूर्वापत्रम् समर्पयामि ॥ – श्वेतदूर्वा पत्र
  5. ॐ लम्बोदराय नमः, बदरीपत्रम् समर्पयामि ॥ – बैर का पत्र
  6. ॐ हरसूनवे नमः, धत्तूरपत्रं समर्पयामि ॥ – धत्तूरे का पत्र
  7. ॐ गजकर्णाय नमः, तुलसीपत्रं समर्पयामि ॥ –  तुलसी पत्र
  8. ॐ वक्रतुण्डाय नमः, शमीपत्रम् समर्पयामि ॥ – शमी पत्र
  9. ॐ गुहाग्रजाय नमः, अपामार्गपत्रम् समर्पयामि ॥ – चिड़चिड़ी पत्र
  10. ॐ एकदन्ताय नमः बृहतीपत्रम् समर्पयामि ॥ – कंटकारी/भटकटैया पत्र
  11. ॐ विकटाय नमः, करवीरपत्रम् समर्पयामि ॥ – कनेर पत्र
  12. ॐ विनायकाय नमः, अश्मन्तकपत्रम् समर्पयामि ॥ – पत्थरचूर पत्र
  13. ॐ कपिलाय नमः, अर्कपत्रम् समर्पयामि ॥ – अर्क पत्र
  14. ॐ गजदन्ताय नमः, अर्जुनपत्रम् समर्पयामि ॥ – अर्जुन पत्र
  15. ॐ विघ्नराजाय नमः, विष्णुक्रान्तपत्रम् समर्पयामि ॥ – विष्णुक्रान्ता पत्र
  16. ॐ बटवे नमः, दाडिमीपत्रम् समर्पयामि ॥ – अनार पत्र
  17. ॐ सुराग्रजाय नमः, देवदारुपत्रम् समर्पयामि ॥ – देवदारु पत्र
  18. ॐ भालचन्द्राय नमः, मरुवकपत्रम् समर्पयामि ॥ – मरुआ का पत्ता
  19. ॐ हेरम्बाय नमः, सिन्दुवारपत्रं समर्पयामि ॥ – निर्गुन्डी का पत्ता
  20. ॐ चतुर्भुजाय नमः जातीपत्रम् समर्पयामि ॥ – जाती पत्र
  21. ॐ सर्वेश्वराय नमः, अगस्तिपत्रम् समर्पयामि ॥ – अगस्त पत्र

धूप : ॐ दशाङ्गं गुग्गुलुं धूपं सुगन्धं च मनोहरम् । गृहाण सर्वदेवेश उमासुत नमोऽस्तु ते ॥ एष धूपः ॐ ….

दीप : ॐ सर्वत्र सर्वलोकेश त्रैलोक्यतिमिरापह । गृहाण मङ्गलं दीपं रुद्रप्रिय नमोऽस्तु ते ॥ एष दीपः ॐ ….

२१ मोदक का नैवेद्य : ॐ शालितण्डुलचूर्णोत्थान् सगुडान् घृतपाचितान् । मोदकान् दद्मि नैवेद्यम् नमस्ते विघ्ननाशिने ॥ नैवेद्यम् गृह्यतां देव भक्तिं मे ह्यचलां कुरु । ईप्सितं च वरं देहि परत्र च परां गतिम् ॥ इत्येकविंशतिमोदकनैवेद्यम् ॐ ….

आचमन : इदमाचमनीयम् ॐ ….

करोद्वर्तन : ॐ मलयाचलसम्भूतं कर्पूरेण समन्वितम् । करोद्वर्तनकं चारु गृह्यतां जगतीपते ॥ इदं करोद्वर्तनं ॐ ….

फल : ॐ बीजपूराम्रपनसखर्जूरीकदलीफलम् । नारिकेलफलं दिव्यं गृहाण गणनायक ॥ एतानि नानाफलानि ॐ ….

ताम्बूल : ॐ पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम् । कर्पूरैलासमायुक्तं ताम्बूलं प्रतिगृह्यताम् ॥ इदं ताम्बूलं ॐ ….

छत्र-चामर-पादुका-दर्पणादिकं (नाममात्र) – ॐ गणाधिप नमस्तेऽस्तु उमापुत्राधनाशन । एकदन्तेभवक्त्रेति तथा मूषकवाहन॥ विनायकेशपुत्रेति सर्वसिद्धिप्रदायक । कुमारगुरवे तुभ्यमिमां दूर्वा निवेदये ॥ इति दूर्वाङ्करं ॐ ….

नीराजन : ॐ चन्द्रादित्यौ च धरणी विद्य दग्निस्तथैव च । त्वमेव सर्वज्योतींषि आर्यातः प्रतिगृह्यताम् ॥ ॐ ….

प्रदक्षिणा : ॐ विघ्नेश्वर विशालाक्ष सर्वाभीष्टफलप्रद । प्रदक्षिणां करोमि त्वां सर्वान् कामान् प्रयच्छ मे ॥

प्रणाम : ॐ गजाननं भूतगणादिसेवितं कपित्थजम्बूफलचारुभक्षणम् । उमासुतं शोकविनाशकारकं नमामि विघ्नेश्वरपादपङ्कजम् ॥ नमस्ते विघ्नसंहत्रे नमस्तेऽभीप्सितप्रद । नमस्ते देवदेवेश नमस्ते गणनायक ॥

पुष्पाञ्जलि : ॐ विनायकेशतनय गजराज सुरोत्तम । देहि मे सकलान् कामान् सर्वसिद्धिप्रदायक ॥ ॐ ….

गणेश षोडशोपचार पूजन मंत्र – वैदिक मंत्र

आवाहन : ॐ मनो जूतिर्ज्जुषतामाज्ज्यस्य बृहस्पतिर्य्यज्ञमिमं तनोत्वरिष्टं य्यज्ञᳪ समिमं दधातु। विश्वे देवासऽइह मादयन्तामों३ प्रतिष्ठ ॥ ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । स भूमिᳪ सर्वत स्पृत्वाऽत्यतिष्ठद्दशाङ्गुलम् ॥ ॐ भूर्भुवः स्वः सांग सायुध सवाहन सपरिवार श्रीगणेश इहागच्छ इह तिष्ठ इह सुप्रतिष्ठितो भव ॥

ध्यान : ॐ गणानान्त्वा गणपति  हवामहे प्रियाणान्त्वा प्रियपति  हवामहे निधीनान्त्वा निधिपति हवामहे व्वसो मम आहमजानि गर्भधमात्त्वमजासि गर्भधम् ॥ ध्यान पुष्पं ॐ भूर्भुवः स्वः सांगसायुध-सवाहनसपरिवार श्रीगणेशाय नमः ॥

आसन : पुरुष एवेदᳪ सर्वं यद्भूतं यच्च भाव्यम् । उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ इदं आसनं ॐ …..

पाद्य : एतावानस्य महिमातो ज्यायाँश्च पूरुषः । पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥ इदं पाद्यं ॐ …..

अर्घ्य : त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत् पुनः । ततो विष्वङ् व्यक्रामत्साशनानशने अभि ॥ इदं अर्घ्यं ॐ …..

आचमन : ततो विराडजायत विराजो अधि पूरुषः । स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥ इदं आचमनीयं ॐ …..

स्नान : तस्माद्यज्ञात् सर्वहुतः सम्भृतं पृषदाज्यम् । पशूँस्ताँश्चक्रे वायव्यानारण्या ग्राम्याश्च ये ॥ इदं स्नानानीयं ॐ …..

वस्त्र : तस्माद्यज्ञात् सर्वहुतः ऋचः सामानि जज्ञिरे । छन्दाᳪसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥ इदं वस्त्रं ॐ …..
वस्त्रान्ते आचमनीयं ….. ॐ …..

यज्ञोपवीत : तस्मादश्वा अजायन्त ये के चोभयादतः । गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः ॥ इमे यज्ञोपवीते ॐ …..
यज्ञोपवीतान्ते आचमनीयं …… ॐ …..

गंध (चंदन) : तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः । तेन देवा अयजन्त साध्या ऋषयश्च ये ॥ इदं चन्दनं ॐ …..

अक्षत : ॐ अक्षन्नमीमदन्त ह्यव प्प्रिया ऽअधूषत। अस्तोषत स्वभानवो व्विप्रा नविष्ठया मती योजान्विन्द्र ते हरी ॥ इदं अक्षतं ॐ ….

पुष्प : यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् । मुखंकिमस्यासीत्किंबाहू किमूरूपादाउच्येते ॥ इदं पुष्पं/पुष्प माल्यं ॐ …..

माला : ॐ ओषधीः प्रतिमोदध्वं पुष्पवतीः प्रसूवरीः । अश्वा इव सजित्वरीविरूधः पारयिष्णवः॥ इदं पुष्पमाल्यं ॐ …..

दूर्वा : ॐ काण्डात् काण्डात्प्ररोहन्ती परुषः परुषस्परि। एवा नो दूर्वे प्रतनु सहस्त्रेण शतेन च॥ एतान्दुर्वाङ्कुरान् ॐ …..

बेलपत्र  : ॐ नमो बिल्मिने च कवचिने च नमो वर्मिणे च वरुथिने च नम:। श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय चाहनन्याय च ॥इदं बिल्वपत्रं ॐ ….

नानापरिमल द्रव्य : ॐ अहिरिव भोगै: पर्येति बाहुं ज्याया हेतिं परिबाधमान: । हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमा ᳪ सं परि पातु विश्वत: ॥ एतानि नानापरिमल द्रव्यानि ॐ …

धूप : ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पद्भ्याᳪ शूद्रो अजायत ॥ एष धूपः ॐ …..

दीप : चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत । श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत ॥ एष दीपः ॐ …..

नैवेद्य : नाभ्या आसीदन्तरिक्षᳪ शीर्ष्णो द्यौः समवर्तत । पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँऽकल्पयन् ॥ एतानि नैवेद्यानि ॐ ….. नैवेद्यान्ते आचमनीयं …… ॐ …..

ताम्बूल : यत्पुरुषेण हविषा देवा यज्ञमतन्वत । वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥ इदं ताम्बूल-पुंगीफल-एला-लवंगादि-सहितं ॐ …..

आरती : सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः । देवा यद्यज्ञं तन्वाना अबध्नन् पुरुषं पशुम् ॥ इदं आरार्तिकं ॐ …..

प्रदक्षिणा : ॐ ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिणः। तेषाᳪ सहस्रयोजनेऽव धन्वानि तन्मसि॥

पुष्पाञ्जलि : नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमः ॥ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥१६॥ एष मंत्र पुष्पाञ्जलिं ॐ …..

यदि आप आज का पंचांग देखना चाहते हैं तो यहां क्लिक करके देखें : आज का पंचांग

गणेश पूजा नाममंत्र

  • आवाहन : ॐ भूर्भुवः स्वः सांग सायुध सवाहन सपरिवार श्रीगणेश इहागच्छ इह तिष्ठ इह सुप्रतिष्ठितो भव ॥
  • आसन (अक्षत-पुष्प कलश के नीचे दें) :- आसनार्थे पुष्पाक्षतं ॐ भूर्भुवः स्वः सांगसायुध-सवाहनसपरिवार श्रीगणेशाय नमः ॥
  • पाद्य (जल) : पादयो: पाद्यं ॐ भूर्भुवः स्वः सांगसायुध-सवाहनसपरिवार श्रीगणेशाय नमः ॥
  • अर्ध्य (अर्घपात्र में जल-अक्षत-पुष्प-दूर्वा-सुपारी-फल-द्रव्य आदि दे) : हस्तयोरर्घ्यं ॐ भूर्भुवः स्वः सांगसायुध-सवाहनसपरिवार श्रीगणेशाय नमः ॥
  • स्नानीय जल : स्नानीयं जलं ॐ भूर्भुवः स्वः सांगसायुध-सवाहनसपरिवार श्रीगणेशाय नमः ॥
  • आचमन (स्नानांग) : स्नानांते आचमनीयं ॐ भूर्भुवः स्वः सांगसायुध-सवाहनसपरिवार श्रीगणेशाय नमः ॥
  • पंचामृत स्नान (पंचामृत से स्नान करवायें,पंचामृत के लिये दूध,दही,घी,शहद,शक्कर का प्रयोग करें) : इदं पंचामृतस्नानं ॐ भूर्भुवः स्वः सांगसायुध-सवाहनसपरिवार श्रीगणेशाय नमः ॥
  • गन्धोदक स्नान (पानी में चन्दन को घिस कर पानी में मिलाकर या गुलाबजल से स्नान करवायें) : इदं गन्धोदकस्नानं ॐ भूर्भुवः स्वः सांगसायुध-सवाहनसपरिवार श्रीगणेशाय नमः ॥
  • शुद्धोदक स्नान (जल) : गन्धोदक स्नानान्ते शुद्धोदकं ॐ भूर्भुवः स्वः सांगसायुध-सवाहनसपरिवार श्रीगणेशाय नमः ॥
  • आचमन (जल) : इदं आचमनीयं ॐ भूर्भुवः स्वः सांगसायुध-सवाहनसपरिवार श्रीगणेशाय नमः ॥
  • वस्त्र : इदं वस्त्रं ॐ भूर्भुवः स्वः सांगसायुध-सवाहनसपरिवार श्रीगणेशाय नमः ॥
  • आचमन (जल) : वस्त्रान्ते आचमनीयं ॐ भूर्भुवः स्वः सांगसायुध-सवाहनसपरिवार श्रीगणेशाय नमः ॥
  • यज्ञोपवीत : इमे यज्ञोपवीते ॐ भूर्भुवः स्वः सांगसायुध-सवाहनसपरिवार श्रीगणेशाय नमः ॥
  • आचमन (जल) : यज्ञोपवीतान्ते आचमनीयं ॐ भूर्भुवः स्वः सांगसायुध-सवाहनसपरिवार श्रीगणेशाय नमः ॥
  • उपवस्त्र : इदं उपवस्त्रं ॐ भूर्भुवः स्वः सांगसायुध-सवाहनसपरिवार श्रीगणेशाय नमः ॥
  • आचमन (जल) : उपवस्त्रान्ते आचमनीयं ॐ भूर्भुवः स्वः सांगसायुध-सवाहनसपरिवार श्रीगणेशाय नमः ॥
  • चन्दन : इदं चन्दनं अनुलेपनं ॐ भूर्भुवः स्वः सांगसायुध-सवाहनसपरिवार श्रीगणेशाय नमः ॥
  • अक्षत : इदमक्षतं ॐ भूर्भुवः स्वः सांगसायुध-सवाहनसपरिवार श्रीगणेशाय नमः ॥
  • पुष्पमाला : इदं पुष्पमाल्यं ॐ भूर्भुवः स्वः सांगसायुध-सवाहनसपरिवार श्रीगणेशाय नमः ॥
  • दूर्वा  : एतान्दुर्वाङ्कुरान् ॐ भूर्भुवः स्वः सांगसायुध-सवाहनसपरिवार श्रीगणेशाय नमः ॥
  • बेलपत्र  : इदं बिल्वपत्रं ॐ भूर्भुवः स्वः सांगसायुध-सवाहनसपरिवार श्रीगणेशाय नमः ॥
  • नानापरिमल द्रव्य : एतानि नानापरिमल द्रव्यानि ॐ भूर्भुवः स्वः सांगसायुध-सवाहनसपरिवार श्रीगणेशाय नमः ॥
  • सुगन्धित द्रव्य (इत्र)  : इदं सुगन्धित द्रव्यं ॐ भूर्भुवः स्वः सांगसायुध-सवाहनसपरिवार श्रीगणेशाय नमः ॥
  • धूप : एष धूपः ॐ भूर्भुवः स्वः सांगसायुध-सवाहनसपरिवार श्रीगणेशाय नमः ॥
  • दीप (दीपक दिखाकर हाथ धो लें) : एष दीपः ॐ भूर्भुवः स्वः सांगसायुध-सवाहनसपरिवार श्रीगणेशाय नमः ॥ हस्तप्रक्षालन
  • नैवैद्य : इदं नैवेद्यं ॐ भूर्भुवः स्वः सांगसायुध-सवाहनसपरिवार श्रीगणेशाय नमः ॥
  • आचमनादि (आचमनीय जल एवं पानीय तथा मुख और हस्तप्रक्षालन के लिये जल चढायें) : इदं आचमनीयं जलं – मध्ये पानीयं – उत्तरापोऽशने – मुखप्रक्षालनार्थे – हस्तप्रक्षालनार्थे च जलं ॐ भूर्भुवः स्वः सांगसायुध-सवाहनसपरिवार श्रीगणेशाय नमः ॥
  • करोद्वर्तन (करोद्वर्तन के लिये गन्ध समर्पित करें) : इदं करोद्वर्तनं ॐ भूर्भुवः स्वः सांगसायुध-सवाहनसपरिवार श्रीगणेशाय नमः ॥
  • ताम्बूल (सुपारी इलायची लौंग सहित पान का ताम्बूल समर्पित करें) : इदं ताम्बूलंसपूगीफलादि ॐ भूर्भुवः स्वः सांगसायुध-सवाहनसपरिवार श्रीगणेशाय नमः ॥
  • दक्षिणा : कृताया: पूजाया: साद्गुण्यार्थे द्रव्य दक्षिणां ॐ भूर्भुवः स्वः सांगसायुध-सवाहनसपरिवार श्रीगणेशाय नमः॥
  • आरती (आरती करें) : आरार्तिकं ॐ भूर्भुवः स्वः सांगसायुध-सवाहनसपरिवार श्रीगणेशाय नमः ॥
  • प्रदक्षिणा (प्रदक्षिणा करें) : प्रदक्षिणां ॐ भूर्भुवः स्वः सांगसायुध-सवाहनसपरिवार श्रीगणेशाय नमः ॥

गणेश पूजन विधि मंत्र सहित pdf sanskrit

Powered By EmbedPress

गणेश पूजन सामग्री लिस्ट pdf

Powered By EmbedPress

विनम्र आग्रह : त्रुटियों को कदापि नहीं नकारा जा सकता है अतः किसी भी प्रकार की त्रुटि यदि दृष्टिगत हो तो कृपया सूचित करने की कृपा करें : info@karmkandvidhi.in

मंत्र प्रयोग (कर्मकांड कैसे सीखें) में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।

Leave a Reply

Your email address will not be published. Required fields are marked *