यहां पढ़ें आगमोक्त विष्णु पूजा मंत्र और विधि – vishnu puja mantra

यहां पढ़ें आगमोक्त विष्णु पूजा मंत्र और विधि - vishnu puja mantra

भगवान विष्णु की पूजा करने की अनेकानेक विधियां हैं इसके साथ ही उपचार भेद से भी अनेक प्रकार की विधियां प्राप्त होती है। उपचार भेद से अनेकानेक प्रकार की पूजा विधियों में षोडशोपचार पूजा विधि का विशेष महत्व होता है। भगवान विष्णु त्रिदेवों में भी आते हैं और पंचदेवता में भी। भगवान विष्णु की प्रतिदिन पूजा करनी चाहिये। यहां विष्णु षोडशोपचार पूजन विधि मंत्र सहित (vishnu puja mantra) दिया गया है।

भगवान विष्णु की पूजा नित्यकर्म में भी कर्तव्य होता है किन्तु नित्यकर्म में पंचदेवता की भी पूजा की जाती है एवं इस कारण से नित्यपूजा में पञ्चोपचार पूजा करने वाले भी अत्यल्प संख्या में मिलते हैं क्योंकि वर्त्तमान युग के मनुष्य नित्यकर्म को भूल चुके हैं। हां विशेष अवसरों पर अवश्य ही अनेकानेक रूपों में भगवान विष्णु की पूजा की जाती है जैसे सत्यनारायण, राम, कृष्ण आदि। वैसे राम और कृष्ण रूप में उपासना करने वालों में एक ऐसे समूह भी होते हैं जो इन्हें विष्णु नहीं मानते, भेद बुद्धि रखते हैं और इस स्थिति में हरिहरैक्य बुद्धि कितनी हो सकती है यह समझना कठिन नहीं है।

गणेशाम्बिका पूजन विधि
गणेशाम्बिका पूजन विधि

यहां हम पौराणिक मंत्रों द्वारा भगवान विष्णु की षोडशोपचार पूजा विधि का अवलोकन करेंगे। विष्णुपूजन में सबका अधिकार होता है किन्तु वेद मंत्रों में सबका अधिकार नहीं होता है।

जिनका वेदमंत्रों में अधिकार न हो यथा : स्त्री-शूद्र-अनुपनीत उन्हें पौराणिक मंत्रों अथवा नाम मंत्रों से ही पूजा करनी चाहिये ।

  • भगवान विष्णु की पूजा में अक्षत का प्रयोग नहीं करना चाहिये। अक्षत के स्थान पर तिल-जौ अर्पित करें।
  • भगवान विष्णु की पूजा में तुलसी पत्र की विशेष महत्ता है एवं धात्री पत्र-फल का भी विशेष महत्व है।
  • इसके साथ ही भगवान विष्णु को शमी पत्र, दूर्वा आदि भी अर्पित करना चाहिये इसका भी विशेष महत्व होता है।

विष्णु पूजा मंत्र और विधि

सभी प्रकार की पूजा सामग्रियां व्यवस्थित कर लें। पवित्रीकरणादि करने के पश्चात् संकल्प की आवश्यकता होती है। संकल्प हेतु प्रतिदिन के पञ्चाङ्गानुसार तिथि को जानना आवश्यक होता है यदि आप प्रतिदिन का पंचांग देखना चाहें तो यहां क्लिक करके देख सकते हैं : आज का पंचांग और शुभ मुहूर्त

यहां सरल संकल्प मंत्र दिया जा रहा विशेष संकल्प मंत्र हेतु अन्य आलेखों का अवलोकन कर सकते हैं। प्रतिदिन का संकल्प भी यहां क्लिक करके जान सकते हैं ~ आज का संकल्प मंत्र

सरल संकल्प मंत्र : ओं अद्यैतस्य ब्रह्मणोऽह्नि द्वितीयेपरार्धे श्रीश्वेतवाराहकल्पे वैवस्वत मन्वन्तरे अष्टाविंशति तमे कलियुगे कलिप्रथमचरणे महांमागल्यप्रद मासोतमे मासे ………. मासे ……… पक्षे ……… तिथौ ……… वासरे ………  गोत्रोत्पन्नः ……… मम आत्मन श्रुतिस्मृतिपुराणोक्त फलप्राप्यर्थं मम सकुटुम्बस्य दीर्घायु शरीरारोग्य कामनया धन-धान्य-बल-पुष्टि-कीर्ति-यश लाभार्थं, सकल मनोरथ सिध्यर्थं, श्री शिवप्रीत्यर्थं यथा शक्त्या यथा मिलितोपचार द्रव्यैः पुराणोक्त मन्त्रैः ध्यानावाहनादि षोडशोपचार श्रीविष्णुपूजनमहं करिष्ये ॥

भगवान विष्णु की पूजा के लिये दो मंत्र विशेष हैं द्वादशाक्षर मंत्र और अष्टाक्षर मंत्र। इन दोनों में से किसी एक मंत्र द्वारा भी पूजा की जा सकती है। वैदिक-पौराणिक आदि मंत्रों से पूजा करते समय में दोनों में से किसी एक मंत्र को संयुक्त किया जा सकता है। जो द्वादशाक्षर अथवा अष्टाक्षर मंत्र से पूजा करना चाहें वो “ओं भूर्भुवःस्वः भगवते श्री विष्णवे नमः” के स्थान पर उपरोक्त मंत्रों का प्रयोग करें।

ध्यान

शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥१॥

आराधयामि मणिसन्निभमात्मविष्णुं
मायापुरे हृदयपङ्कजसन्निविष्टम् ।
श्रद्धानदीविमलचित्तजलाभिषिक्तं
नित्यं समाधिकुसुमैरपुनर्भवाय ॥२॥

॥ ध्यान पुष्पं ओं भूर्भुवःस्वः भगवते श्री विष्णवे नमः ॥

आवाहन

यहां पढ़ें आगमोक्त विष्णु पूजा मंत्र और विधि - vishnu puja mantra

ज्योतिश्शान्तं सर्वलोकान्तरस्थमोङ्कारारव्यं योगिहृद्ध्यानगम्यम् ।
साङ्गं शक्तिं सायुधं भक्तसेव्यं सर्वाकारं विष्णुमावाहयामि ॥
॥ ओं भूर्भुवः स्वः भगवन् श्रीविष्णो इहागच्छ इह तिष्ठ ॥

आसन

कल्पद्रुमे मणिवेदिमध्ये सिंहासने स्वर्णमयं सरत्नम् ।
विचित्रवस्त्रावृतमच्युत प्रभो गहाण लक्ष्मीधरणीसमन्वित॥
॥ इदमासनं ओं भूर्भुवःस्वः भगवते श्री विष्णवे नमः ॥

पाद्य

पादोदकं ते परिकल्पयामि पुण्यं सरित्सागरतोयनीतम् ।
पाद्यं प्रदास्ये सुमनस्समेतं गृहाण लक्ष्मीधरणीसमन्वित ॥
॥ पादयोः पाद्यं ओं भूर्भुवःस्वः भगवते श्री विष्णवे नमः ॥

अर्घ्य

ब्रह्मेन्द्ररुद्राग्निमुनीन्द्रसेव्यपादारविन्दाम्बुदसन्निभाङ्ग ।
अर्घ्यं गृहाणाश्रितपारिजात श्रिया सहाम्भोजदलायताक्ष ॥
॥ हस्तयोः अर्घ्यं ओं भूर्भुवःस्वः भगवते श्री विष्णवे नमः ॥

मधुपर्क

तीर्थोदकं गाङ्गमिदं हि विष्णो त्रिविक्रमानन्त मया निवेदितम् ।
दध्याज्ययुक्तं मधुपर्कसंज्ञं गृहाण देवेश यथाक्रमेण ॥
॥ इदं मधुपर्कं ओं भूर्भुवःस्वः भगवते श्री विष्णवे नमः ॥

आचमन

आकल्पसंशोभितदिव्यगात्र राकेन्दुनीकाशमुखारविन्द ।
दत्तं मया चाचमनं गृहाण श्रीकेशवानन्त धरारिदारिन् ॥
॥ मुखे आचमनीयं ओं भूर्भुवःस्वः भगवते श्री विष्णवे नमः ॥

स्नान

तीर्थोदकैः काञ्चनकुम्भसंस्थैस्सुवासितैर्देव सुमन्त्रपूतैः ।
मयार्पितं स्नानमिदं गृहाण पादाब्जनिष्ठ्यूतनदीप्रवाह
मन्दाकिनी जह्नुसुतार्य गौतमी वेण्यादितीर्थेषु च पुण्यवत्सु ।
आनीतमम्भो घनसारयुक्तं श्रीखण्डमिश्रं कुसुमादिसंश्रितम् ॥
॥ इदं स्नानीयं जलं ओं भूर्भुवःस्वः भगवते श्री विष्णवे नमः ॥

पञ्चामृत स्नान

  • दुग्ध स्नान : कामधेनोस्समुद्भूतं देवर्षिपितृतृप्तिदम् । पयो ददामि देवेश स्नानार्थं प्रतिगृह्यताम् ॥ इदं पयःस्नानं …….., शुद्धोदक – पयः स्नानानंतर शुद्धोदक स्नानं ओं भूर्भुवःस्वः भगवते श्री विष्णवे नमः ॥
  • दधि स्नान : चन्द्रमण्डलसङ्काशं सर्वदेवप्रियं दधि । स्नानार्थं ते मया दत्तं प्रीत्यर्थं प्रतिगृह्यताम् ॥ इदं दधिस्नानं …….., शुद्धोदक – दधि स्नानानंतर शुद्धोदक स्नानं ओं भूर्भुवःस्वः भगवते श्री विष्णवे नमः ॥
  • घृत स्नान : आज्यं सुराणामाहारमाज्यं यज्ञे प्रतिष्ठितम् । आज्यं पवित्रं परमं स्नानार्थं प्रतिगृह्यताम् ॥ इदं घृतस्नानं …….., शुद्धोदक – घृत स्नानानंतर शुद्धोदक स्नानं ओं भूर्भुवःस्वः भगवते श्री विष्णवे नमः ॥
  • मधु स्नान : सर्वौषधिसमुत्पन्नं पीयूषममृतं मधु । स्नानार्थं ते प्रयच्छामि गृहाण परमेश्वर ॥ इदं मधुस्नानं …….., शुद्धोदक – मधु स्नानानंतर शुद्धोदक स्नानं ओं भूर्भुवःस्वः भगवते श्री विष्णवे नमः ॥
  • शर्करा स्नान : इक्षुदण्डसमुद्भूत दिव्यशर्करया हरिम् । स्नपयामि सदा भक्त्या प्रीतो भव सुरेश्वर ॥ इदं शर्करास्नानं …….., शुद्धोदक – शर्करा स्नानानंतर शुद्धोदक स्नानं ओं भूर्भुवःस्वः भगवते श्री विष्णवे नमः ॥
  • पंचामृत स्नान : पयो दधि घृतं चैव मधु च शर्करान्वितं । पञ्चामृतं मयानीतं स्नानार्थं प्रतिगृह्यताम् ॥ इदं पंचामृतस्नानं …….., शुद्धोदक – पंचामृत स्नानानंतर शुद्धोदक स्नानं ओं भूर्भुवःस्वः भगवते श्री विष्णवे नमः ॥

गंधोदक स्नान

मलयाचलसम्भूतं चन्दनेन विमिश्रितं । इदं गन्धोदकस्नानं कुंकुमाक्तं नु गृह्यताम् ॥
॥ इदं गंधोदकस्नानं ओं भूर्भुवःस्वः भगवते श्री विष्णवे नमः ॥
शुद्धोदक – गंधोदक स्नानानंतर शुद्धोदक स्नानं ओं भूर्भुवःस्वः भगवते श्री विष्णवे नमः ॥

अभ्यंग स्नान

अभ्यंगार्थं महीपाल तैलं पुष्पादि सम्भवम् । सुगंध द्रव्य सम्मिश्रं संगृहाण जगत्पते ॥
॥ इदं अभ्यंगस्नानं ओं भूर्भुवःस्वः भगवते श्री विष्णवे नमः ॥

उद्वर्तन स्नान

अंगोद्वर्तनकं देव कस्तूर्यादि विमिश्रितम् । लेपनार्थं गृहाणेदं हरिद्रा कुङ्कुमैर्युतम् ॥
॥ इदं अंगोद्वर्तनकं ओं भूर्भुवःस्वः भगवते श्री विष्णवे नमः ॥
शुद्धोदक – अंगोद्वर्तनकं स्नानानंतर

शुद्धोदक स्नान

परमानन्दबोधश्री निमग्ननिज मूर्तये । साङ्गोपाङ्गमिदं स्नानं कल्पयामि प्रसीद मे ॥
॥ इदं शुद्धोदक स्नानं ओं भूर्भुवःस्वः भगवते श्री विष्णवे नमः ॥

वस्त्र

स्वर्णाञ्चलं चित्रतरं सुशोभितं कौशेययुग्मं परिकल्पितं मया ।
दामोदर प्रावरणं गृहाण मायाबलप्रावृतदिव्यरूप ॥
॥ इमे वस्त्रोपवस्त्रे ओं भूर्भुवःस्वः भगवते श्री विष्णवे नमः ॥ आचमनीयं ………

यज्ञोपवीत

सुवर्णतन्तूद्भवयज्ञसूत्रं मुक्ताफलस्यूतमनेकरत्नम् ।
गृहाण तद्वत्प्रियमुत्तरीयं स्वकर्मसूत्रान्तरिणे नमोऽस्तु ॥
॥ इमे यज्ञोपवीते ओं भूर्भुवःस्वः भगवते श्री विष्णवे नमः ॥ आचमनीयं ………

गन्ध

कस्तूरिकाकर्दमचन्दनानि काश्मीरसंयोजितगन्धसारैः ।
विलेपनं स्वीकुरु देवदेव श्रीदेविवक्षोजविलेपनाङ्ग ॥
श्रीगन्धं चन्दनोन्मिश्रं कर्पूरेण सुसंयुतम् । विलेपनं सुरश्रेष्ठ प्रीत्यर्थं प्रतिगृह्यताम् ॥
॥ इदं गन्धं ओं भूर्भुवःस्वः भगवते श्री विष्णवे नमः ॥

कुङ्कुम

कुङ्कुमं कामदं दिव्यं कामिनी काम सम्भवम् । कुङ्कुमार्चितं देव प्रसीद परमेश्वर
॥ इदं कुङ्कुमं ओं भूर्भुवःस्वः भगवते श्री विष्णवे नमः ॥

तिल-यव

तिला यवाः सुरश्रेष्ठ कम्बूजाश्च सुशोभनाः । मया निवेदिता भक्त्या तान् गृहाण सुरेश्वर ॥
॥ एते यव तिलाः ओं भूर्भुवःस्वः भगवते श्री विष्णवे नमः ॥

पुष्प

सेवन्तिकावकुलचम्पकपाटलाब्जैः पुन्नागजातिकरवीररसालपुष्पैः ।
बिल्वप्रवालतुलसीदलमल्लिकाभिः त्वां पूजयामि जगदीश्वर मे प्रसीद
आरामपुष्पाणि मनोहराणि जलाशयस्थानि सुपल्लवानि ।
सुवर्णपुष्पाणि मयार्पितानि त्वं गृह्यतां देववर प्रसीद ॥
॥ इदं पुष्पं ओं भूर्भुवःस्वः भगवते श्री विष्णवे नमः ॥

तुलसी

तुलसीं हेमरूपां च रत्नरूपां च मञ्जरीम् । भवमोक्षप्रदां तुभ्यमर्पयामि हरिप्रियाम् ॥
एतानि तुलसीदलानि ओं भूर्भुवःस्वः भगवते श्री विष्णवे नमः ॥

आभूषण

केयूरकटके चैव हस्ते चित्राङ्गुलीयकम् । माणिक्योल्लासि मकुटं कुण्डले हारशोभितम् ॥
इदं आभूषणं ओं भूर्भुवःस्वः भगवते श्री विष्णवे नमः ॥

मुद्रिका

नाभौ नायकरत्वं च नूपुरे पादपद्मयोः । अङ्गुलीमुद्रिकाश्चैव गृहाण पुरुषोत्तम ॥
इमां मुद्रिकां ओं भूर्भुवःस्वः भगवते श्री विष्णवे नमः ॥

श्रीखण्ड

श्रीखण्डलाक्षासितकाष्ठदिव्यकर्पूरकालागुरुकर्दमानि ।
स्वचोरकाचन्दनदेवदारुमांसीनखं शैलजपूतिकाश्च॥
॥ इदं श्रीखण्ड चन्दनं ओं भूर्भुवःस्वः भगवते श्री विष्णवे नमः ॥

धूप

कालागुरुप्रचुरगुग्गुलुगन्धधूपैर्नानाविधैस्सुरभितैः खलु धूप्यमानैः ।
त्वां धूपयामि रघुपुङ्गव वासुदेव लक्ष्मीपते मयि दयां कुरु लोकनाथ ॥
॥ एष धूपः ओं भूर्भुवःस्वः भगवते श्री विष्णवे नमः ॥

दीप

सूर्येन्दुकोटिप्रभ वासुदेव दीपावलिं गोघृतवर्तियुक्ताम् ।
गृहाण लोकत्रयपूजिताङ्घ्रे धर्मप्रदीपान्कुरु दीप्यमानान् ॥
॥ एष दीपः ओं भूर्भुवःस्वः भगवते श्री विष्णवे नमः ॥

नैवेद्य

स्वामिन् लक्ष्मीश देवेश भक्तलोकदयानिधे । ज्ञानतोऽज्ञानतो वापि भक्त्या शक्त्या समर्पितम् ॥
मयोपनीतं नैवेद्यं पञ्चभक्ष्यसुभोजनम् । मक्षिका मशकाः केशाः पृथु बीजानि वल्कलाः ॥
पाषाणमस्थिकं सर्वं कृमिकीटपिपीलिकाः । एतान्सवान्परित्यज्य शुचिपाकानि यानि वै ॥
तानि सर्वाणि गृह्णीष्व मया दत्तानि माधव । कदलीपनसाम्राणां सुपक्वानि फलानि च ॥
अन्नं चतुर्विधं सूपं सद्यस्तप्तघृतं दधि । मया समर्पितं सर्वं सङ्गृहाण श्रिया सह ॥
॥ एतानि नानाविध नैवेद्यानि ओं भूर्भुवःस्वः भगवते श्री विष्णवे नमः ॥

मानस निवेदन

सौवर्णस्थालिमध्ये मणिगणखचिते गोघृताक्तागन् सुपक्वान्
भक्ष्यान्भोज्यांश्च लेह्यानपरिमितमहाचोष्यमन्नं निधाय ।
नानाशाकैरुपेतं दधिमधुसुगुडक्षीरपानीययुक्तं
ताम्बूलं चापि विष्णो प्रतिदिवसमहो मानसे कल्पयामि ॥

आचमन

आकल्पसंशोभितदिव्यगात्र राकेन्दुनीकाशमुखारविन्द ।
दत्तं मया चाचमनं गृहाण श्रीकेशवानन्त धरारिदारिन् ॥
॥ मुखे आचमनीयं ओं भूर्भुवःस्वः भगवते श्री विष्णवे नमः ॥

फल

इदं फलं मयादेव स्थापितं पुरतस्तव । तेन मे सफलावाप्तिर्भवेत् जन्मनि जन्मनि ॥
॥ एतानि ऋतुफलानि ओं भूर्भुवःस्वः भगवते श्री विष्णवे नमः ॥

करोद्वर्तन

करोद्वर्तन्कं देवमया दत्तं हि भक्तितः । चारु चंद्रप्रभां दिव्यां गृहाण जगदीश्वर ॥
॥ करोद्वर्तनार्थे गन्धं ओं भूर्भुवःस्वः भगवते श्री विष्णवे नमः ॥

ताम्बूलं

सुपूगरवण्डैश्च सुशुभ्रपर्णैस्सुशङ्खचूर्णैर्धनसारमिश्रैः ।
मयार्पितं देव दयासमुद्र ताम्बूलमेतत्प्रमुदा गृहाण ॥
॥ मुखवासार्थे सपूगीफल ताम्बूलं ओं भूर्भुवःस्वः भगवते श्री विष्णवे नमः ॥

दक्षिणा

हिरण्यगर्भ गर्भस्थं हेमबीजं विभावसोः । अनंतपुण्य फलद अथः शांतिं प्रयच्छ मे ॥
॥ पूजासाफल्यार्वथे दक्षिणाद्रव्यं ओं भूर्भुवःस्वः भगवते श्री विष्णवे नमः ॥

नीराजन

नीराजनं स्वीकुरु देवदेव नीलोत्पलश्रीकर नीरजाक्ष ।
गृहाण देवासुरमौलिरत्नमरीचिनीराजितपादपद्म ॥
॥ इदं नीराजनं ओं भूर्भुवःस्वः भगवते श्री विष्णवे नमः ॥

पुष्पाञ्जलि

पुष्पाञ्जलिं स्वीकुरु पुष्कराक्ष प्रसन्नकल्पद्रुमपारिजात ।
इन्द्रादिवृन्दारकवन्द्यपाद नमोऽस्तु ते देववर प्रसीद ॥
॥ एष मंत्र पुष्पाञ्जलिं ओं भूर्भुवःस्वः भगवते श्री विष्णवे नमः ॥

प्रदक्षिणा

यानि कानि च पापानि जन्मांतर कृतानि च । तानि तानि विनश्यन्ति प्रदक्षिणपदे पदे ॥

साष्टांग प्रणाम

पापोऽहं पापकर्माहं पापात्मा पापसम्भवः । त्राहि मां कृपया देव शरणागतवत्सल ॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम । तस्मात्कारुण्यभावेन रक्ष रक्ष जनार्दन ॥
भूमौ स्खलितपदानां भूमिरेवावलम्बनम्। त्वयि जातापराधानां त्वमेव शरणं मम ॥

नमस्कार

नमोस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे ।
सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटियुगधारिणे नमः ॥
नमस्ते देवदेवेश नमस्ते गरुडध्वज । नमस्ते विष्णवे तुभ्यं व्रतस्य फलदायक ॥

क्षमापण

आवाहनं न जानामि च जानामि विसर्जनम् । पूजां चैव न जानामि क्षमस्व परमेश्वर ॥
यस्य स्मृत्या च नामोक्त्या तपः पूजाक्रियादिषु । न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन । यत्पूजितं मया देव परिपूर्णं तदस्तु ते ॥
अपराधसहस्राणि क्रियन्तेऽहर्निशं मया । दासोऽयमिति मां मत्वा क्षमस्व परमेश्वर ॥
मत्समो नास्ति पापिष्ठः त्वत्समो नास्ति पापहा । इति सञ्चिन्त्य देवेश यथेच्छसि तथा कुरु ॥

प्रार्थना

गतं पापं गतं दुःखं गतं दारिद्र्यमेव च । आगता सुखसम्पत्तिः पुण्याच्च तव दर्शनात् ॥
रूपं देहि जयं देहि यशो देहि द्विषो जहि । पुत्रान् देहि धनं देहि सर्वान्कामांश्च देहि मे ॥

नैवेद्यसमर्पण प्रार्थना

यशोदायाः स्तन्ये तदनुनवनीते व्रजगवां विहारे दध्यन्ने व्रजयुवतिदत्ते बहुगुणे ।
तथा मित्रात्प्राप्ते पृथुकवरमुष्टौ मुरहरे यया प्रीतिस्तां मे प्रकटय सुनैवेद्यनिचये ॥१॥

विदुरस्य गृहे प्रीत्या यथा भुक्तं व्रजेश्वर । तथैव भुङ्क्ष्व नैवेद्यं मयि नाथ कृपां कुरु ॥२॥

ब्रह्माद्यैर्यः परित उरुभी रूपवेषैः सुवेषो लक्ष्म्या शिञ्जद्वलयकरया सादरं वीज्यमानः ।
नर्मक्रीडाप्रहसितमुखो भोजयन् भक्तियुक्तान् भुङ्क्ते पात्रे कनकघटितं षड्रसं श्रीरमेशः ॥३॥

नायिकाष्टकयुक्तोऽत्र भोजनं कुरु माधव । षड्रसामृतनैवेद्यं स्वर्णपात्रे समर्पितम् ॥४॥
यथा त्वं गोपिकादीनां निजानन्दं प्रयच्छसि । तथैव भुक्तान्नशिष्टं भक्तेभ्यो यच्छ पुष्कलम् ॥५॥
ब्रह्माद्याः सनकाद्याश्च नारदाद्या महत्तमम् । हरिभुक्तावशिष्टान्नं सर्वे गृह्णन्ति वैष्णवाः ॥६॥

कर्पूर आरती मंत्र – मुक्तकमङ्गलं

श्रियः कान्ताय कल्याण निधये निधयेऽर्थिनां। श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥१
लक्ष्मीचरणलाक्षाङ्कसाक्षिश्रीवत्सवक्षसे । क्षेमङ्कराय सर्वेषां श्रीरङ्गेशाय मङ्गलम् ॥२॥
समस्तजीवमोक्षाय श्रीरङ्गपुरवासिने । कन्द्वादमुनिपूज्याय श्रीनिवासाय मङ्गलम् ॥३॥

अस्तु श्रीस्तनकस्तूरीवासनावासितोरसे । श्रीहस्तिगिरिनाथाय देवराजाय मङ्गलम् ॥४॥
कमलाकुच कस्तूरी कर्दमाङ्गित वक्षसे । यादवाद्रिनिवासाय सम्पत्पुत्राय मङ्गलम् ॥५॥
मङ्गलं कोसलेन्द्राय महनीयगुणाब्धये । चक्रवर्तितनूजाय सार्वभौमाय मङ्गलम् ॥६॥

श्रीमद्गोपालबालाय गोदाभीष्टप्रदायिने । श्रीसत्यासहिताथास्तु कृष्णदेवाय मङ्गलम् ॥७॥
नीलाचलनिवासाय नित्याय परमात्मने । सुभद्राप्राणनाथाय जगन्नाथाय मङ्गलम् ॥८॥
आजन्मनः षोडशाब्दं स्तन्याद्यनभिलाषिणे । श्रीशानुभवपुष्टाय शठकोपाय मङ्गलम् ॥९॥

श्रीमत्यै विष्णुचित्तार्यमनोनन्दनहेतवे । नन्दनन्दनसुन्दर्यै गोदायै नित्य मङ्गलम् ॥१०॥
श्रीमन्महाभूतपुरे श्रीमत्केशवयज्वनः । कान्तिमत्यां प्रसूताय यतिराजाय मङ्गलम् ॥११॥
मङ्गलाशासन परैर्मदाचार्य पुरोगमैः। सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मङ्गलम् ॥१२॥
श्रीमते रम्यजामात्रे मुनीन्द्राय महात्मने। श्रीरङ्गवासिने भूयात् नित्यश्रीर्नित्यमङ्गलम् ॥१३॥

विनम्र आग्रह : त्रुटियों को कदापि नहीं नकारा जा सकता है अतः किसी भी प्रकार की त्रुटि यदि दृष्टिगत हो तो कृपया सूचित करने की कृपा करें : info@karmkandvidhi.in

मंत्र प्रयोग (कर्मकांड कैसे सीखें) में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।

Leave a Reply

Your email address will not be published. Required fields are marked *